Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 192
________________ पाइअविनाणकहाए 10लच्छीसर स्सईदेवोण कहा-१०८ ॥१६४॥ इरे । तओ जे परिणयवया मं दठ्ठणं उल्लसेइरे तहिं किं अच्छेरं ? । जो य बुड्ढो जरागसिओ ममत्थं अणेगे उवाए कुणेइ, तस्स न कोवि हासं विहेइ, पच्चुअ तं सिलाहेइ । जो वुड्ढो वि नियहत्थुवज्जियवित्तेण निव्वहेइ, सो न कास वि पराहीणो होज्जा । एगया जेण मम एवं दिदं तं जम्मंतरे वि न विम्हरिज्जइ च्चिय । तव सरूवं तु कालत्तयमि वीसरिज्जइ एव । अओ मम पुरओ तव माणं कियंतमेत्तं । जड इह तव बीसासो न होज्जा तइया एत्थ समीवत्थसिरिनिवासनयरंमि गम्मइ, तओ ते दुवे वि नयरासन्नवाडियामज्झमि गया । अह लच्छीए वुत्त-तुर्म एवं वएसि,-'अह चिय जगमि महल्लिया' तम्हा तुम चेव अग्गओ नयरमज्झमि गच्छस, गंतूणं च ससत्तीए लोए आवज्जित्ता नियाहीणे कुणेहि, पच्छा अहं आगच्छिस्सं, दीसिहिइ य तुमए आवज्जिया जणा में सेवंते न वा । तहिं उहण्हं एगाए महत्तण जाणिहिइ' । तओ सरस्सई भव्वं अच्चब्भुयागार-वत्थालंकाराइविभूसियं माहणरूवं काऊणं नयरं पविट्ठा । चउप्पहमि गच्छंतेण तेण माहणरूवेणं एगो महंतो पासाओ दिद्रो । तत्थ कोडीसरो सेट्री परिवसइ, दुवाराऽऽसन्न-पएसंमि तस्स धणिअस्स आसणं अत्थि । महाभरणभूसियं अणेगसेवगqदपरिवरियं भदासणे संठियं सेटैि दळूणं तेण मायाविमाहणेण आसीवाओ दिण्णो । सो वि अच्चब्भुय-सुवेस सोम्माइ-गुणगणालंकिअपवित्तमाहणवुत्तं आसीसावयणं सोच्चा आसणाओ उढाय सत्तटुपयाई संमुहं गंतूणं अट्रंगपणामं काऊणं तं बिइअभद्दासणंमि निवेसिऊणं सब पि य नियासेणे ठाइऊणं तग्गुणरंजियहिययो माहणं वयासी-भवतो कत्तो समागया ?, कहिं देसंमि निवासिणो भवंता !, किं एत्थ आगमणपयोयणं ?, कस्स पुण्णसालिणो गेहंमि भवओ उत्तारगो !, भवओ किंनाम इच्चाई धणियस्स बुत्तं सोच्चा माहणो वयासी-“भो ! गो-माहण-पडिवालग ! सेट्रि! अहं कासीदेसंमि वाणारसीए नयरीए छक्कम्मनिरओ वसामि । अब्भसियसयलसत्थस्स ॥१६॥ (m Jain Education Final For Personal & Private Use Only www.jainibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232