Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 194
________________ | 10 पाइअविः | न्नाणकहाण ॥१६६॥ त्तनिय-निय-निउणत्तणाभिमाणा ते पंडिया बम्हणवाणिं पसंसिउं लागा-'किं एसो माहणो रूवंतरिया बम्हणो मुत्ती ?, I किं एसो सब्बरसाणं मुत्ती ! । अहो अस्स चमक्कारकारणं कोसल्लं ? अहो अस्स अइगहण-गहीरत्थं पइ सोउणो हिय- लिच्छीसरयावयारणसत्ती' इच्चेबं अणेगे लोगा पसंसं कुणता विम्हरिय-स-स-गेहकज्जा बीसरियाऽसणपाणा कय-उड्ढकण्णा स्सईदेवीणं कहा-१०८ सुणेइरे, एवं सुणताणं ताणं सवायपहरो संजाओ । अह इओ लच्छीए मणंसि चिंतियं-'एईए सरस्सईए नयरंमि उ गंतूर्ण ससत्तिबलं दंसियं । अहुणा हं तहिं गंतूणं एयाए सत्तिपहावं विणासेमि' त्ति वियारिऊणं एग थेरीरूवं कयं । तं केरिसंजराए संकुइअगत्तं, मुह-नेत्त-नक्कविवरेहितो जहाणुरूवं परिगलंतरसं, दंतसेणिपरिभट्ठमुहं खल्लीडसीसं तेयरहियं परिखलंतवयणं परिभट्ठनयणतेअं, कडिपएसेण नमिरं, परिगहियहत्थल४ि खलंतचरणजुगं । तहिं परिभमणं कुणमाणीए तस्स चिय। धणियाबासस्स पिट्ठओ दुवारंगणंमि ठाऊणं अइदीणवाणीए तीए जलमग्गणं कयं । तीए पहावेण जाओ सासू बहूओ य अद्धपिहियदुवारंमि धम्मियवयणं सुणेइरे, तासि कण्णेसु तीए वयणं तत्ततउक्खेवणसरिसं अइकडुयं लग्गइ, सुणताणं च तासिं रसभंग विहेइ । तओ सवणविग्घेणं कुद्धा सासू वहुं पइ वएइ–'हले ! पासेहि, अवरदुवारंमि को पोक्कारं कुणेइ ? । जं मग्गेइ तं दाऊणं इओ निक्काससु, जेण सुहेण सवणं जाएइ । एरिसं सवणं पुण्णोदएण होज्जा, अओ सिग्धं गंतणं तं विसज्जित्ता आगच्छसु' । एवं पुणरुत्ते वुत्ते सासूवयणस्स अलंघणीयतणेण एगा वह किंचि 'बड बड' सदं कुणमाणी धावमाणी अवरदुवारं उग्घाडिऊणं 'अरे रंडे ! जरइ ! किं पोक्करेसि ?, सुहापाणं पिव भवदुक्खहरं धम्मवयणं सुणंतीणं ॥१६६॥ अम्हाणं विग्धकरा किं होसि ?, किं मग्गेसि तुं:, कहेसु कहेसु, तं घेत्तूण इओ ठाणाओ सिग्धं अवसरसु' । एवं सोच्चा १. खल्बाट- केशरहितशीर्षम् । Jain Education International For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232