Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविनाणकहाए
॥१६९॥
Jain Education In
विवित्तपएससंठिओ चंडरुद्दायरिओ अम्हाणं एसो गुरू दिक्खं दाहि त्ति निदिट्ठो । तत्तो ते केलिपियत्तणेण सूरिणो पामि गया । पुव्वट्ठिईए य इन्भसुयस्स दिक्खगहणिच्छा सिट्ठा। एए महापावी भए वि सद्धिं कहं केलि कुब्वंति ? इइ चित्त मंतर जाय-तिब्वकोवेण तेण तो भणियं - 'अहो ! जइ एवं ता मम लहुं भूइं समप्पेह' तओ तस्स वयंसेहिं कत्तो वि सिग्धं चि भूई उवणीआ । तो तं इब्भसुयं निविडग्गहेण सहत्थेण घेत्तूणं उच्चरियनमुक्कारमहामंतो सूरी लुंचिउं आरद्धो । भवियन्वयावसेण जाव वयस्सा किंपि न जंपति, न य इब्भसुओ, ता तेण सूरिणा सीसलोओ विणिम्मिओ । तओ इब्भपुत्तेण भणियं-'भयवं ! एत्तियं कालं परिहासो आसी, संपइ पुणो सबभावो जाओ, ता पसायं कुणसु, संसारसमुद्दतरणतरंड दिन्नसिव-नयर—–सोक्खं जयगुरुजिणिंदवरदेसियं दिक्खं भावसारं वियरेसु' । एवं वृत्त तेण मुणिवइणा तस्स पव्वज्जा दिण्णा । ते वयंसा "वेलक्खं उवगया सट्टाणेसु गया । तेण नवदिक्खिएणं भणियं - 'भंते ! मम बहुसयणो इह वट्टेइ, तेण एत्थ अविग्धं धम्मं काउं अहं नो लहिस्सं, तो अन्नगामंमि' जामो । 'एवं होउ' त्ति अणुमन्निऊणं गुरुणा सो मग्गपडिलेहण तओ पेसिओ, मग्गं पडिलेहिऊणं तंमि समागए मुणिनाहो जराए वेवंतो सणियं सणियं कयपयक्खेवो सो तस्स धमि निहियदक्खिणकरो गंतुं समाढत्तो । रयणीए चक्खुबलवियलो पहंमि थेवपयखलणे वि हु बाढजायकोवो भुज्जो भुज्जो "सिक्खगं निव्भच्छे, 'एवंविहो पहो तुमए पडिलेहिओ' त्ति । पुणरुत्तं चिय परुसं वयंतो सिरंमि दंडणं ताडे । अह सिक्खो विचिते - अहो ! महापावभायणेण मए एस महप्पा एरिसकिलेसजलहिंमि पक्खित्तो, अहं एक्कोच्चिय धम्मरासिस्स एयस्स सिस्सछउमेणं पंच्चणीओ जाओ म्हि मज्झ दुब्विलसियं धिद्धी !, इअ अप्पाणं निंदमाणस्स सा कावि १. भूर्ति - रक्षाम् । २. वैलक्ष्यम् - भुजवणु । ३. मार्गप्रतिलेखनार्थम् - मार्गनिरीक्षणार्थम् । ४. स्तोक० । ५. शैक्षकम् - नवदीक्षितम् । ६. प्रत्यनीकः - प्रतिपक्षी ।
For Personal & Private Use Only
चंदरुदाय रियस्स कहा- १०७
॥ १६२॥
ainelibrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232