________________
पाइअविनाणकहाए
॥१६९॥
Jain Education In
विवित्तपएससंठिओ चंडरुद्दायरिओ अम्हाणं एसो गुरू दिक्खं दाहि त्ति निदिट्ठो । तत्तो ते केलिपियत्तणेण सूरिणो पामि गया । पुव्वट्ठिईए य इन्भसुयस्स दिक्खगहणिच्छा सिट्ठा। एए महापावी भए वि सद्धिं कहं केलि कुब्वंति ? इइ चित्त मंतर जाय-तिब्वकोवेण तेण तो भणियं - 'अहो ! जइ एवं ता मम लहुं भूइं समप्पेह' तओ तस्स वयंसेहिं कत्तो वि सिग्धं चि भूई उवणीआ । तो तं इब्भसुयं निविडग्गहेण सहत्थेण घेत्तूणं उच्चरियनमुक्कारमहामंतो सूरी लुंचिउं आरद्धो । भवियन्वयावसेण जाव वयस्सा किंपि न जंपति, न य इब्भसुओ, ता तेण सूरिणा सीसलोओ विणिम्मिओ । तओ इब्भपुत्तेण भणियं-'भयवं ! एत्तियं कालं परिहासो आसी, संपइ पुणो सबभावो जाओ, ता पसायं कुणसु, संसारसमुद्दतरणतरंड दिन्नसिव-नयर—–सोक्खं जयगुरुजिणिंदवरदेसियं दिक्खं भावसारं वियरेसु' । एवं वृत्त तेण मुणिवइणा तस्स पव्वज्जा दिण्णा । ते वयंसा "वेलक्खं उवगया सट्टाणेसु गया । तेण नवदिक्खिएणं भणियं - 'भंते ! मम बहुसयणो इह वट्टेइ, तेण एत्थ अविग्धं धम्मं काउं अहं नो लहिस्सं, तो अन्नगामंमि' जामो । 'एवं होउ' त्ति अणुमन्निऊणं गुरुणा सो मग्गपडिलेहण तओ पेसिओ, मग्गं पडिलेहिऊणं तंमि समागए मुणिनाहो जराए वेवंतो सणियं सणियं कयपयक्खेवो सो तस्स धमि निहियदक्खिणकरो गंतुं समाढत्तो । रयणीए चक्खुबलवियलो पहंमि थेवपयखलणे वि हु बाढजायकोवो भुज्जो भुज्जो "सिक्खगं निव्भच्छे, 'एवंविहो पहो तुमए पडिलेहिओ' त्ति । पुणरुत्तं चिय परुसं वयंतो सिरंमि दंडणं ताडे । अह सिक्खो विचिते - अहो ! महापावभायणेण मए एस महप्पा एरिसकिलेसजलहिंमि पक्खित्तो, अहं एक्कोच्चिय धम्मरासिस्स एयस्स सिस्सछउमेणं पंच्चणीओ जाओ म्हि मज्झ दुब्विलसियं धिद्धी !, इअ अप्पाणं निंदमाणस्स सा कावि १. भूर्ति - रक्षाम् । २. वैलक्ष्यम् - भुजवणु । ३. मार्गप्रतिलेखनार्थम् - मार्गनिरीक्षणार्थम् । ४. स्तोक० । ५. शैक्षकम् - नवदीक्षितम् । ६. प्रत्यनीकः - प्रतिपक्षी ।
For Personal & Private Use Only
चंदरुदाय रियस्स कहा- १०७
॥ १६२॥
ainelibrary.org