Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 179
________________ पाइअविन्नाणकहाए ॥१५१ ॥ Jain Education International सम्मि आसीणा । एत्थंतरम्मि गुरुसोगवेगबहाउलऽच्छेणं परियणेण पायवडणं काऊणं अच्चंतसोगजणणी नीसेसा पिउणो मरणवत्ता तेसि निवेइया । तओ ते विमुक्ककंठं रोविउं समारद्धा । परियणेण महुरगिराए कहंपि हु पडिसिद्धा । अ तेहिं जंपियं 'भो तुम्हे कहेह असरिसं पेमं उवहंतेणं ताएणं अपुण्णाणं अम्हाणं किं समाइट्ठे' । तओ सोगभर गैंग्गिरेण परिजणेण भणियं निसुणेह, तुम्ह दंसणमच्चतं अहिलसंतेण ताएण 'मज्झ पुत्ता जझ्या एहिंति तया तप्पुरओ इमं च तं च अहं साहिस्सामि' त्ति पयंपिरेण पुच्छिराणं पि अम्हाणं किं पिनो सिहं, अच्चंतपयंडरोगवसेण तुम्हं अणागमणे च्चिय सो झत्ति पंचत्तं पत्तो' एयं च निसुणिऊणं किं पि अणाइक्स्खणिज्जसंतावं समुव्वतेहिं तेहि पामुक्कपोक्करं 'हा निग्धिण ! कोणास ! तए कीस पिउणा समं संगमो न विहिओ त्ति, पावेहिं अम्हेहिं किं च तत्थ वुत्थं' ति एवमाइयविलविरेहिं पुणो पुणो ताडियउत्तमंगेहिं तह कह वि परुण्णं जह जणेहिं पहिएहिं पिय रुण्णं । तो चत्तभत्तपाणा ते कहमवि परियणेण पण्णविया तइया तस्स उवरोहेणं समत्थकिच्चेसुं पवईति । अह अण्णम्मि अवसरम्मि तेहिं दमघोससूरिणो पासंमि संसारुच्छेयकरो सव्वन्नुणो धम्मो निसुणिओ, तओ ते मच्चु - रोग-दोगच्च -सोगजर- पमुहदुक्खपैडिहत्थं संसारं असारं निच्छिऊण संजायवेरग्गा ते दोवि गुरुपुरओ भालयलधरियकयकमला भणेइरे - भयवं! तुम्ह समीवे पव्वज्जं अम्हे गिहिमो । अह गुरुणा सुत्तुवओगमुणियतब्भावविग्घलेसेणं भणियं - 'महाणुभावा ! तुम्हाणं पव्वज्जा उचिया, नवरं इत्थी पच्चइओ तुम्हं सुदूरं उवसग्गो भावी, जइ तुम्हे जीवाऽवगमेऽवि तं सम्मं निप्पकंपा सहेइ तइया सज्जो पडिवज्जेह मोक्ख१. बाष्पाकुलाक्षेण । २. गनदेन । ३. अनाख्यानीय सन्तापम् । ४ भरितम् । For Personal & Private Use Only मुणिवर-दुगस्स कहा- १०५ ॥१५१॥ jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232