________________
पाइअविन्नाणकहाए
॥१५१ ॥
Jain Education International
सम्मि आसीणा । एत्थंतरम्मि गुरुसोगवेगबहाउलऽच्छेणं परियणेण पायवडणं काऊणं अच्चंतसोगजणणी नीसेसा पिउणो मरणवत्ता तेसि निवेइया । तओ ते विमुक्ककंठं रोविउं समारद्धा । परियणेण महुरगिराए कहंपि हु पडिसिद्धा । अ तेहिं जंपियं 'भो तुम्हे कहेह असरिसं पेमं उवहंतेणं ताएणं अपुण्णाणं अम्हाणं किं समाइट्ठे' । तओ सोगभर गैंग्गिरेण परिजणेण भणियं निसुणेह, तुम्ह दंसणमच्चतं अहिलसंतेण ताएण 'मज्झ पुत्ता जझ्या एहिंति तया तप्पुरओ इमं च तं च अहं साहिस्सामि' त्ति पयंपिरेण पुच्छिराणं पि अम्हाणं किं पिनो सिहं, अच्चंतपयंडरोगवसेण तुम्हं अणागमणे च्चिय सो झत्ति पंचत्तं पत्तो' एयं च निसुणिऊणं किं पि अणाइक्स्खणिज्जसंतावं समुव्वतेहिं तेहि पामुक्कपोक्करं 'हा निग्धिण ! कोणास ! तए कीस पिउणा समं संगमो न विहिओ त्ति, पावेहिं अम्हेहिं किं च तत्थ वुत्थं' ति एवमाइयविलविरेहिं पुणो पुणो ताडियउत्तमंगेहिं तह कह वि परुण्णं जह जणेहिं पहिएहिं पिय रुण्णं । तो चत्तभत्तपाणा ते कहमवि परियणेण पण्णविया तइया तस्स उवरोहेणं समत्थकिच्चेसुं पवईति । अह अण्णम्मि अवसरम्मि तेहिं दमघोससूरिणो पासंमि संसारुच्छेयकरो सव्वन्नुणो धम्मो निसुणिओ, तओ ते मच्चु - रोग-दोगच्च -सोगजर- पमुहदुक्खपैडिहत्थं संसारं असारं निच्छिऊण संजायवेरग्गा ते दोवि गुरुपुरओ भालयलधरियकयकमला भणेइरे - भयवं! तुम्ह समीवे पव्वज्जं अम्हे गिहिमो ।
अह गुरुणा सुत्तुवओगमुणियतब्भावविग्घलेसेणं भणियं - 'महाणुभावा ! तुम्हाणं पव्वज्जा उचिया, नवरं इत्थी पच्चइओ तुम्हं सुदूरं उवसग्गो भावी, जइ तुम्हे जीवाऽवगमेऽवि तं सम्मं निप्पकंपा सहेइ तइया सज्जो पडिवज्जेह मोक्ख१. बाष्पाकुलाक्षेण । २. गनदेन । ३. अनाख्यानीय सन्तापम् । ४ भरितम् ।
For Personal & Private Use Only
मुणिवर-दुगस्स कहा- १०५
॥१५१॥
jainelibrary.org