SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए ॥१५१ ॥ Jain Education International सम्मि आसीणा । एत्थंतरम्मि गुरुसोगवेगबहाउलऽच्छेणं परियणेण पायवडणं काऊणं अच्चंतसोगजणणी नीसेसा पिउणो मरणवत्ता तेसि निवेइया । तओ ते विमुक्ककंठं रोविउं समारद्धा । परियणेण महुरगिराए कहंपि हु पडिसिद्धा । अ तेहिं जंपियं 'भो तुम्हे कहेह असरिसं पेमं उवहंतेणं ताएणं अपुण्णाणं अम्हाणं किं समाइट्ठे' । तओ सोगभर गैंग्गिरेण परिजणेण भणियं निसुणेह, तुम्ह दंसणमच्चतं अहिलसंतेण ताएण 'मज्झ पुत्ता जझ्या एहिंति तया तप्पुरओ इमं च तं च अहं साहिस्सामि' त्ति पयंपिरेण पुच्छिराणं पि अम्हाणं किं पिनो सिहं, अच्चंतपयंडरोगवसेण तुम्हं अणागमणे च्चिय सो झत्ति पंचत्तं पत्तो' एयं च निसुणिऊणं किं पि अणाइक्स्खणिज्जसंतावं समुव्वतेहिं तेहि पामुक्कपोक्करं 'हा निग्धिण ! कोणास ! तए कीस पिउणा समं संगमो न विहिओ त्ति, पावेहिं अम्हेहिं किं च तत्थ वुत्थं' ति एवमाइयविलविरेहिं पुणो पुणो ताडियउत्तमंगेहिं तह कह वि परुण्णं जह जणेहिं पहिएहिं पिय रुण्णं । तो चत्तभत्तपाणा ते कहमवि परियणेण पण्णविया तइया तस्स उवरोहेणं समत्थकिच्चेसुं पवईति । अह अण्णम्मि अवसरम्मि तेहिं दमघोससूरिणो पासंमि संसारुच्छेयकरो सव्वन्नुणो धम्मो निसुणिओ, तओ ते मच्चु - रोग-दोगच्च -सोगजर- पमुहदुक्खपैडिहत्थं संसारं असारं निच्छिऊण संजायवेरग्गा ते दोवि गुरुपुरओ भालयलधरियकयकमला भणेइरे - भयवं! तुम्ह समीवे पव्वज्जं अम्हे गिहिमो । अह गुरुणा सुत्तुवओगमुणियतब्भावविग्घलेसेणं भणियं - 'महाणुभावा ! तुम्हाणं पव्वज्जा उचिया, नवरं इत्थी पच्चइओ तुम्हं सुदूरं उवसग्गो भावी, जइ तुम्हे जीवाऽवगमेऽवि तं सम्मं निप्पकंपा सहेइ तइया सज्जो पडिवज्जेह मोक्ख१. बाष्पाकुलाक्षेण । २. गनदेन । ३. अनाख्यानीय सन्तापम् । ४ भरितम् । For Personal & Private Use Only मुणिवर-दुगस्स कहा- १०५ ॥१५१॥ jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy