Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअवि. नाणकहाए
सुलसासाविगाए कहा-१०४
॥१४८॥
पसत्थवायाए थुणित्था । तओ अंबडो विसेसओ तयासयपरिजाणणटुं पुणो तं वयासी-'मए इहं आगयमेत्तेणं लोगमुहाओ एयंमि पुरंमि बम्हाइदेवागमणवट्टा सुणिया, तहि ताणं दंसणटुं तुमं किं गया न वा ? । तइया सा पाह–'हे धम्मण्णु ! जे सिरिजिणधम्माणुरत्ता ते पुरिसा सयलरागद्देसारिजेयारं निहिलमव्वजणुवयारपरं सव्वण्णुं सव्वाइसयसमन्नियं नियतेयविणिज्जियसहस्सकिरणं सिरिमहावीरसामिदेवाहिदेवं विहाय अन्ने रागद्दोसमोहाभिभूए अओ च्चिय निरंतरं इत्थीसेवानिरए सत्तुवहबंधणाइकिरियातल्लिच्छे अप्पधम्मावियाणगे खज्जोयसरिसे बम्हाइणो देवे दटुं कहं उसहेजा ? । जह जेण पुरिसेण परमपमोयजणगं अमयपाणं कयं तस्स लवणोदयपाणिच्छा कहं होज्जा ?, पुणो जेण बहुविहमणिरयणाइववसाओ विहिओ स पुरिसो कच्चखंडाई वावारं काउं कहं इच्छेज्जा ?, अओ तुं जिणवरुत्तभावे बियागंतो समाणो सिरिवीरजिणिवइट्रसद्धम्मरयं मं कहं पुच्छसि' त्ति।
अह अंबडो इत्थं धम्ममि अइदिढयमाए सुलसाए वयणाई सोच्चा तं अईव सिलाहिऊणं स-कयबम्हाइरूवनिम्माणपवंचं तप्पुरओ निवेइत्ता मिच्छादुक्कडं दाऊणं जहरुइं अन्नहिं गच्छित्था ।
तस्स अंबडस्स सिरिवीरजिणिदपासंमि गहीयदुवालसव्वया सत्तसयाई सीसा होत्था । ते य एगया कंपिल्लपुराओ पुरिमयालपुरं गच्छंता पिवासाए वाउलीभूआ मग्गे गंगामहानई पत्ता तहिं अन्नं कपि जलपदायगजणं अपासंता सयं च परिग्गहीयादिण्णादाणविरमणव्वया समाणा अन्नेसिं इत्थं वयासी–भो देवाणुप्पिया ! अम्हाणं सत्तसईमज्झाणं एगो कोई स-बयभंग विहेऊणं जइ जलपाणं करावेइ तइया अवसिद्राणं सब्वेसि पि वयरक्खणं सिय' त्ति । परं नियनियवयभंगभयाओ न केणवि तन्वयणं पडिवण्णं । तओ तीए नईए जलं अघेत्तूणं सब्वेवि तहिं चिय अणसणं गिण्हिऊणं हिय
॥१४८॥
Jain Education
a
l
For Personal Private Use Only
and.jaineDrary.org
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232