Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 170
________________ पाइअविन्नाणकहाप सुलसासाविगाए कहा-१०४ ॥१४२॥ 'हे पाणप्पिये ! एयंमि जम्मणमि तुमं चिय मम पिया असि, तुमए वइरित्ताओ इत्थीओ मणसा वि हं न पत्थेमि, तुम्ह कुक्खिसंभवं चिय पुत्तरयणं महेमि, तम्हा हे पिए ! तुं चेव कंचि देवं आराहिऊणं पुत्तं मग्गेसु' । तओ सुलसा आह-'हे नाह ! वंछियत्थसिद्धीए अन्नं देवसमूहं मणसा वयसा काएण य जीवियते वि न आराहेमि । परंतु सविट्ठसिद्धिदायगं सिरिमंताणं अरिहंताणं आराहणं करिस्सं पुणो आयंबिलाइतवपमुहाइं विसेसेण धम्मकिच्चाई विहेहिस्सं' त्ति । एवं पियवयणेहिं भत्तारं संतोसवित्ता सा सई तिसंझं जिणिंदवरं समच्चित्था । अबराई च धम्मकिच्चाई विसेसेण अकासी । एवं कियंते वि समए गए एगया इंदसहाए सुलसाए धम्मकमंमि पसंसा होत्था-'एसा कयावि निग्गंथपवयणाओ न चलेइ' । तइया एगो देवो वतीए परिक्खं काउं पुढवीए समागच्च साहुवेसधरो सुलसागिहं पविसित्था । तओ सुलसा नियगिहसमागयं मुणिं विलोइऊणं अरिहंतपूअणपसत्ता वि सहसा उट्ठाय भत्तीए मुणीणो पायनमुक्कारं विहेऊणं नियगिहागमणकारणं पुच्छित्था । सो वि आइक्खेइ-'गिलाणसाहु-रोगच्छेयणटुं लक्खपागतेल्लस्स पयोयणं अत्थि, तन्निमित्तं इहं अहं आगओ म्हि । तं सोचा अईव संतुहियया सा अववरयमझंमि पविसित्ता लक्खपागमहातेल्लकुंभ जाव उप्पाडेइ ताव दिव्वपहावेण स कुंभो भग्गो, तओ मणयं पि मणंसि दीणयं अधरंती साई स पुणो बीयं कुंभ जाव उप्पाडिउं लग्गा ताव सो वि भग्गो । एवं दिव्वपहावओ तिण्णि घडा भग्गा । तओ सा विसायं हियए न धरित्था, किंतु केवलं तं इत्थं वयासी- 'अहो मंदभागा हैं, जं मम इमं तेल्लं गिलाणस्स महप्पणो साहुणो उवगारत्थं न जायं ? ति तओ सो देवो तीए अभंगुरं भावं दळूणं सविम्हओ संतो नियदिव्वरूवं पयडीकाऊणं वयासी'हे कल्लाणि ! इंदेण स-सहाए तुव सइढत्तणं पसंसियं, तओ तुव परिक्खटुं हं इहं आगओ, इह पुणो तुम्ह इंद ॥१४॥ Jain Educati o nal For Personal & Private Use Only |w w.jaine brary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232