Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 168
________________ पाइअवि नाणकहाण कोवकारगविउसमाणस्स कहा-१०३ ॥१४०॥ सुहडा रण्णो आएसं सुणावेइ, सा तं सोच्चा विणा किलेसं विणा विलंबं च सा पूइअनियट्टिदेवपडिमं घेत्तूणं सुहडेहिं सद्धिं चलित्था । तओ ते सुहडा रायपडिअघरंमि गया । तया सा विउसपत्तीमाहणी नियबालस्स विढें खप्परेण घेत्तणं पक्खेवणत्थं गिहाओ बाहिरं निग्गआ, ते सुहडा तं माहणि नरिंदाएसं सुणावेइ । सा अकयसिणाणा मइलसरीरा दीणा जं वा तं वा सुहडे जंपेइ । ते सुहडा तीए वयणाई असुणता खप्परेण सहिअं तारिसं तं घेत्तूणं निवसहाए समागया । तइया नरवई पूअणसंभारसंजुयं तं चंडालजुवई माहणि मन्निऊणं पणामं विहेइ, सक्कार-सम्माणपुव्वयं आसणं पयच्छेइ, माहणिं च चंडालि मन्निऊणं धिक्कारित्ता वएइ-अरे अच्चण-वंदणपरं एयं माहणिं पच्छा पडिऊणं किं दुहं देसि ?, एयाए भत्तारं पि किं पीलेइ ?, तुमं दंडिस्सामि । जह वावारिणो तुलाए दुण्णि पल्लाई संति, एगमि पल्लंमि मप्पाई मुंचेइ, अन्नंमि देयवत्थूई मुएइ, पल्लाणं विवरित्तर्णमि दत्तचित्तो सावहाणो वावारी होइ। इहं तु नरिंदेणं पल्लाई विवरीयाई कयाइं । एरिससरूवं दट्टणं सहाए ठिओ पंडिओ अईव लज्जिरो समाणो निवस्स मुहं दंसिउं असमत्थो जाओ । बीहंतो कट्रेण निवसमीवे गंतूणं कण्णे साहेइ-एसा न चंडालजुवई, किंतु मम धम्मपत्ती माहणी अस्थि । एवं सोच्चा रण्णो अईव हरिसो संजाओ,उच्चयं हसिऊणं वएइ-अरे पंडिअ ! मए नाओ न विहेयव्यो, दंडो वि न दायव्वो, मम कजं तु पच्चक्खं अज्ज दइव्वेण कयं अस्थि । जस्स जारिसं मूलसरूवं अत्थि, तं तस्स तारिसं पयडीकाऊणं दावियं, इह बोहो तुम्हेहिं गहियवो च्चिय । एवं सोच्चा सहामझे नियलहुअं पासित्ता सो विउसो तओ पारब्भ उवसमपरो जाओ। १. माप्यानि-मापा २. दर्शितम् । ॥१४०॥ For Personal Private Use Only diww.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232