SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पाइअवि नाणकहाण कोवकारगविउसमाणस्स कहा-१०३ ॥१४०॥ सुहडा रण्णो आएसं सुणावेइ, सा तं सोच्चा विणा किलेसं विणा विलंबं च सा पूइअनियट्टिदेवपडिमं घेत्तूणं सुहडेहिं सद्धिं चलित्था । तओ ते सुहडा रायपडिअघरंमि गया । तया सा विउसपत्तीमाहणी नियबालस्स विढें खप्परेण घेत्तणं पक्खेवणत्थं गिहाओ बाहिरं निग्गआ, ते सुहडा तं माहणि नरिंदाएसं सुणावेइ । सा अकयसिणाणा मइलसरीरा दीणा जं वा तं वा सुहडे जंपेइ । ते सुहडा तीए वयणाई असुणता खप्परेण सहिअं तारिसं तं घेत्तूणं निवसहाए समागया । तइया नरवई पूअणसंभारसंजुयं तं चंडालजुवई माहणि मन्निऊणं पणामं विहेइ, सक्कार-सम्माणपुव्वयं आसणं पयच्छेइ, माहणिं च चंडालि मन्निऊणं धिक्कारित्ता वएइ-अरे अच्चण-वंदणपरं एयं माहणिं पच्छा पडिऊणं किं दुहं देसि ?, एयाए भत्तारं पि किं पीलेइ ?, तुमं दंडिस्सामि । जह वावारिणो तुलाए दुण्णि पल्लाई संति, एगमि पल्लंमि मप्पाई मुंचेइ, अन्नंमि देयवत्थूई मुएइ, पल्लाणं विवरित्तर्णमि दत्तचित्तो सावहाणो वावारी होइ। इहं तु नरिंदेणं पल्लाई विवरीयाई कयाइं । एरिससरूवं दट्टणं सहाए ठिओ पंडिओ अईव लज्जिरो समाणो निवस्स मुहं दंसिउं असमत्थो जाओ । बीहंतो कट्रेण निवसमीवे गंतूणं कण्णे साहेइ-एसा न चंडालजुवई, किंतु मम धम्मपत्ती माहणी अस्थि । एवं सोच्चा रण्णो अईव हरिसो संजाओ,उच्चयं हसिऊणं वएइ-अरे पंडिअ ! मए नाओ न विहेयव्यो, दंडो वि न दायव्वो, मम कजं तु पच्चक्खं अज्ज दइव्वेण कयं अस्थि । जस्स जारिसं मूलसरूवं अत्थि, तं तस्स तारिसं पयडीकाऊणं दावियं, इह बोहो तुम्हेहिं गहियवो च्चिय । एवं सोच्चा सहामझे नियलहुअं पासित्ता सो विउसो तओ पारब्भ उवसमपरो जाओ। १. माप्यानि-मापा २. दर्शितम् । ॥१४०॥ For Personal Private Use Only diww.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy