________________
पाइअवि
नाणकहाण
कोवकारगविउसमाणस्स कहा-१०३
॥१४०॥
सुहडा रण्णो आएसं सुणावेइ, सा तं सोच्चा विणा किलेसं विणा विलंबं च सा पूइअनियट्टिदेवपडिमं घेत्तूणं सुहडेहिं सद्धिं चलित्था । तओ ते सुहडा रायपडिअघरंमि गया । तया सा विउसपत्तीमाहणी नियबालस्स विढें खप्परेण घेत्तणं पक्खेवणत्थं गिहाओ बाहिरं निग्गआ, ते सुहडा तं माहणि नरिंदाएसं सुणावेइ । सा अकयसिणाणा मइलसरीरा दीणा जं वा तं वा सुहडे जंपेइ । ते सुहडा तीए वयणाई असुणता खप्परेण सहिअं तारिसं तं घेत्तूणं निवसहाए समागया । तइया नरवई पूअणसंभारसंजुयं तं चंडालजुवई माहणि मन्निऊणं पणामं विहेइ, सक्कार-सम्माणपुव्वयं आसणं पयच्छेइ, माहणिं च चंडालि मन्निऊणं धिक्कारित्ता वएइ-अरे अच्चण-वंदणपरं एयं माहणिं पच्छा पडिऊणं किं दुहं देसि ?, एयाए भत्तारं पि किं पीलेइ ?, तुमं दंडिस्सामि ।
जह वावारिणो तुलाए दुण्णि पल्लाई संति, एगमि पल्लंमि मप्पाई मुंचेइ, अन्नंमि देयवत्थूई मुएइ, पल्लाणं विवरित्तर्णमि दत्तचित्तो सावहाणो वावारी होइ। इहं तु नरिंदेणं पल्लाई विवरीयाई कयाइं । एरिससरूवं दट्टणं सहाए ठिओ पंडिओ अईव लज्जिरो समाणो निवस्स मुहं दंसिउं असमत्थो जाओ । बीहंतो कट्रेण निवसमीवे गंतूणं कण्णे साहेइ-एसा न चंडालजुवई, किंतु मम धम्मपत्ती माहणी अस्थि । एवं सोच्चा रण्णो अईव हरिसो संजाओ,उच्चयं हसिऊणं वएइ-अरे पंडिअ ! मए नाओ न विहेयव्यो, दंडो वि न दायव्वो, मम कजं तु पच्चक्खं अज्ज दइव्वेण कयं अस्थि । जस्स जारिसं मूलसरूवं अत्थि, तं तस्स तारिसं पयडीकाऊणं दावियं, इह बोहो तुम्हेहिं गहियवो च्चिय । एवं सोच्चा सहामझे नियलहुअं पासित्ता सो विउसो तओ पारब्भ उवसमपरो जाओ।
१. माप्यानि-मापा २. दर्शितम् ।
॥१४०॥
For Personal Private Use Only
diww.jainelibrary.org