________________
पाइअविन्नाणकहाए
॥१३५॥
Jain Education anal
I
अभिग्गहं गिहित्था - 'सामि ! अहं जावज्जीवं मासखवणतवं उवसंपज्जित्ताणं विहरिस्सामि' त्ति । पहुणा वृत्तं - 'जहा सुहं देवाणुप्पिय !' त्ति । तओ सो मुणी बहूहिं मासखवण - तवकम्मेहिं सरीरं सोसित्ता नाडि - अस्थिमेत्तावसेसो संजाओ । तंमि समए भयवं वड्ढमाणसामी चंपाए नयरीए समवसरिओ । दमसारो वि तत्थ आगओ । अन्नया मासखवणपारणादिणंमि पढमपोरिसीए सज्झायं विहेऊणं बीयाए पोरिसीए झाणं झायमाणस्स तस्स मणंसि एयारिसो वियारो सम्प्पन्नोअज्जाहं सामिं पुच्छामि - 'किं अहं भव्वो अभव्वो वा ?, चरमो अचरमो वा ?, मम केवलनाणं होहिइ न व,' त्ति वियारिता सो मुणी जत्थ सिरिवीरसामी आसी, तत्थ आगंतूणं भगवंतं तिपयाहिणं काऊणं वंदित्ता पज्जुवासित्था । तइया समणे भयवं महावीरो दमसारं एवं वयासी- 'भो दमसार ! अज्ज झायंतस्स तुह हिययकमले एसो अज्झवसाओ समुप्पन्नो, – अहं सामि पुच्छामि, किं अहं भवो अभव्वो वा ? इच्चाइ, सच्चो एसो अत्थो ?' | मुणी आह— 'एवमेव ' त्ति तओ सामी आह-भो दमसार ! तुं भव्वो सि, न अभव्वो, पुणो तुं चरमसरीरो सि, तुव केवलनाणं तु पहरमज्झमि समागयं अत्थि, परं कसायोदएणं तस्स विलंबो भविस्सइ' । दमसारो वयासी - 'सामि ? कसायं परिहरिस्सं' । तओ तइयपोरिसीए स मुणी भगवओ आणं घेत्तूर्ण मासखवणपारणगे भिक्खत्थं जुगमेत्ताए दिट्ठीए ईरियावहियं विलोयंतो जत्थ चंपानयरी तत्थ संपत्तो । तयाणि सीसंमि आइच्चो उग्गो तवइ, पायाणं हिट्ठमि गिम्हतावेण विया वालुगा अग्गिन् पज्जलेइ, तप्पीलाए वाउलीभूओ मुणी नयरदुवारंमि ठाऊणं चितित्था - 'संपयं घम्मायवो दूसो, जइ को वि एत्थ नयरीवासी जणो मिलइ तया तं पड़ 'नियडमग्गं पुच्छामि' । तंमि समए को विमिच्छदिट्ठी किं पि कज्ज विहेउं गच्छंतो तहिं आगओ । सो वि संमुहमिलियं तं साहुं मंगलभूयं पि विलोइऊणं "मम अवसुअणं जायं” ति चिंत
१. निकटमार्गम् ।
For Personal & Private Use Only
दमसार
रिसिणो कहा- १०२
॥१३५॥
wjalne brary.org