________________
पाइअविन्नाणकहा
मसार
रिसिणो कहा-१०२
॥१३॥
तिपयाहिणं काऊणं परमभत्तीए वंदिऊणं समुइयट्ठाणंमि उवविट्ठो । पहुणा नरसुरपरिसाए धम्मुवएसो दिन्नो, परिसा | पडिगया, तओ दमसारकुमारो भगवंतं नमंसित्ता विणएण वयासी-'सामि ! सिरिमंतेण वुत्तो सव्वविरइधम्मो मज्झ रुइओ, अओ हं देवाणुप्पियाणं समीवंमि पव्वजं गिहिस्सं । नवरं मायपियरे आपुच्छामि । तया सामी वयासी-जहासुहं देवाणुप्पिअ ! मा पडिबंधं कुणेहि' । तओ कुमारो गेहं आगंतूणं मायपियराणं पुरओ वयासी-'भो मायपियरा ! अज्ज मए सामिणो वंदिआ, तेहिं कहिओ धम्मो मम रुइओ, अह तुम्हेहिं अणुण्णाओ अहं संजमं घेत्तुं इच्छामि' । तया अम्मापियरा अकहिंसु-'पुत्त ! तु अज्ज वि बालो सि अभुत्तभोगकम्मो सि, संजममग्गो उ अइदुक्करो तिक्खखग्गधारोवरि चंकमणसरिसो विज्जइ । सो य अइसुउमालसरीरेण भवया संपयं पालिउं असक्कणिज्जो, तम्हा संसारियसुहाई भोत्तूणं परिणयवयो होऊणं पच्छा चारित्तगहणं कुज त्ति । एयं सोच्चा पुणो दमसारो पाह-'भो अम्मापियरा ! तुम्हेहिं संजमस्स दुक्करया दंसिया, तहिं न संदेहो, परंतु सा दुक्करया कायरनराणं अस्थि । धीरपुरिसाणं तु किमवि दुक्कर नेव । वुत्तं चता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई, जाव न धीरा न पवज्जति ॥
तह अतित्तेण अणंतसो भुत्तपुब्वेसुं निस्सारेसु संसारियसुहेसु पि मे इच्छा नत्थि, तम्हा तुम्हे अविलंबेण मम आणं पयच्छेह, जओ हं संजमग्गहणं कुणेमु' । इच्चेवं दमसारस्स संजमे निच्छयं वियाणिऊणं अम्मापियरा तस्स निक्कमणमहूसवं अकासी । तइआ दमसारकुमारो पवइढमाणपरिणामेहि सिरिवीरपासंमि संजमं गिहित्था । मायपियरा य सपरिवारा सट्ठाणं गच्छित्था । तओ दमसाररिसी छट्ठमदसमाइविविहतवाराहणासत्तो एगया वीरसमीवंमि एवं
॥१३४॥
Jain Education
For Personal Private Use Only
SUWIvjainelibrary.org