________________
पाइअविन्नाणकहाए
दमसाररिसिणोकहा-१०२
।१३६॥
माणो पुरदारंमि ठिओ। तइया मिच्छादिद्रि पइ साहुणा पुच्छियं-'भो भद्द ! एयंमि केण मग्गेण आसन्नघराई पाविज्जंति । तेण चिंतियं- 'एसो नयरसरूवं न वियाणेइ, तओ हं एणं महादुक्खे पाडेमि, जेण मज्झ एयस्स दूसउणस्स फलं न होज्ज' त्ति, एयं चिंतिऊणं सो भणित्था-भो साहु ! अमुणा मग्गेण वच्चसु, जेण गिहत्थाणं गेहाई सज्जो पाविज्जिसु' त्ति तओ सरलसहावो सो साहू तेण दंसिए च्चिय मग्गे चलिओ, परं सो मग्गो अईव विसमो अपहसरिसो, जहिं पयमेत्तंपि चलिउं न सक्कइ । सब्बगिहाणं पच्छाभागा एव दिठ्ठिपहमि आगच्छिरे । को वि जणो संमुहो न मिलेइ । तइया एयं मग्गसरूवं दळूणं कोवानलेण पज्जलिओ सो साहू चिंतित्था-'अहो एय नयरलोगा दुवा, जओ अमुणा पाविट्रेणं पयोयणं विणा एव अहं एयारिसे दुक्खे पाडिओ, एयारिसा हि दुवा पाणिणो सिक्खारिहा । वुत्तं च
मउत्तं मउए भव्वं, कक्कस्सं कक्कसेसु य । 'भिंगो खणेइ कट्ठाई, कुसुमाइं दुणेइ न ॥
तओ अहं पि एए दु(लोगे कटुंमि पाडिस्सामि' एयं वियारित्ता कोवाउलो सो साहू कत्थ वि छाइल्ले पएसे चिट्ठिऊणं उट्ठाणसुयं गुणिउं पारंभित्था । तस्स सुयस्स मज्झंमि उव्वेगजणगाई सुत्ताई संति, जाणं पहावाओ गामं वा नयरं वा जणवयं वा सुवसियं पि उन्बसियं होजा ।
अह साहू कोवेण जह जह सुयं गुणित्था तह तह नयरंमि अकम्हा परचक्काइवत्तापाउब्भावाओ सव्वे वि नयरलोगा भयभीया सोगाउला समाणा सव्वं स-धण-धन्नाई चइऊणं केवलं नियजीवियं चेव घेत्तूर्ण पइदिसं नट्ठा,
१. भ्रमरः । २. छायावति ।
॥१३६॥
JanEducation
a
l
For Persona Private Use Only