SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए दमसाररिसिणोकहा-१०२ ।१३६॥ माणो पुरदारंमि ठिओ। तइया मिच्छादिद्रि पइ साहुणा पुच्छियं-'भो भद्द ! एयंमि केण मग्गेण आसन्नघराई पाविज्जंति । तेण चिंतियं- 'एसो नयरसरूवं न वियाणेइ, तओ हं एणं महादुक्खे पाडेमि, जेण मज्झ एयस्स दूसउणस्स फलं न होज्ज' त्ति, एयं चिंतिऊणं सो भणित्था-भो साहु ! अमुणा मग्गेण वच्चसु, जेण गिहत्थाणं गेहाई सज्जो पाविज्जिसु' त्ति तओ सरलसहावो सो साहू तेण दंसिए च्चिय मग्गे चलिओ, परं सो मग्गो अईव विसमो अपहसरिसो, जहिं पयमेत्तंपि चलिउं न सक्कइ । सब्बगिहाणं पच्छाभागा एव दिठ्ठिपहमि आगच्छिरे । को वि जणो संमुहो न मिलेइ । तइया एयं मग्गसरूवं दळूणं कोवानलेण पज्जलिओ सो साहू चिंतित्था-'अहो एय नयरलोगा दुवा, जओ अमुणा पाविट्रेणं पयोयणं विणा एव अहं एयारिसे दुक्खे पाडिओ, एयारिसा हि दुवा पाणिणो सिक्खारिहा । वुत्तं च मउत्तं मउए भव्वं, कक्कस्सं कक्कसेसु य । 'भिंगो खणेइ कट्ठाई, कुसुमाइं दुणेइ न ॥ तओ अहं पि एए दु(लोगे कटुंमि पाडिस्सामि' एयं वियारित्ता कोवाउलो सो साहू कत्थ वि छाइल्ले पएसे चिट्ठिऊणं उट्ठाणसुयं गुणिउं पारंभित्था । तस्स सुयस्स मज्झंमि उव्वेगजणगाई सुत्ताई संति, जाणं पहावाओ गामं वा नयरं वा जणवयं वा सुवसियं पि उन्बसियं होजा । अह साहू कोवेण जह जह सुयं गुणित्था तह तह नयरंमि अकम्हा परचक्काइवत्तापाउब्भावाओ सव्वे वि नयरलोगा भयभीया सोगाउला समाणा सव्वं स-धण-धन्नाई चइऊणं केवलं नियजीवियं चेव घेत्तूर्ण पइदिसं नट्ठा, १. भ्रमरः । २. छायावति । ॥१३६॥ JanEducation a l For Persona Private Use Only
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy