Book Title: Nyaya Kusumanjali
Author(s): Nyayavijay
Publisher: Vadilal Dahyabhai Ahmedabad

View full book text
Previous | Next

Page 349
________________ ન્યાયકુસુમાંજલિ. [ तुर्थIn the latter case, that is to say, by considering that God has form- by looking upon even the Jivanmukta as God, it can be easily seen how ill-based the charge is. The same thing can be rather said for those who do not admit the Jivan-mukta as God and who consider God as Nitya-mukta. भत्ति-yon. અહંન્તની પ્રતિમા પૂજ્ય નથી, એવું વચન કો મનસ્વી ઉચ્ચારે ? અરૂપી ઈશ્વરની મૂર્તિને રચનાર તમે બ્રાન્ડ નથી શું ? ના, નહિ જ, કેમકે ઈશ્વરને જીવન્મુક્ત પણ માનનારા અમને આ દૂષણ ઘટી શકતું નથી. વળી અરૂપી ઈશ્વરની મૂર્તિ પણ ધ્યાન ધરવામાં આલમ્બन३५ भने २भृतिनु ।२९ लावाथी ४४ छ."-36 साम्राज्यं सुमहद्विहाय तृणवद्योगं समारूढवान् कृत्वा घोरवने तपोऽतिगहनं कर्मेन्धनोद्दाहतः। लोकालोकविदं धियं परिगतोऽहंपूर्विकातो नतो __ योगीन्द्रस्त्रिदशेश्वरैः सुमिलितैरेऽपि तिर्यग्गणैः ॥ ३७ ।। विश्वाभ्यन्तरगाढमोहतिमिरश्रेणीमनादिस्थिता मध्वंसामपि सप्तसप्तिशतकैः संसारसंसारिणीम् । वाचा शान्तिसुधामहारसभृता पुं-देव-तिर्यग्मनो गामिन्या प्रभया जघान नितरां योऽलौकिकोऽहस्करः ॥३८॥ तं त्रैलोक्यमहेश्वरं निरुपमज्योतिःस्वरूपात्मकं __ ब्रह्मानन्दमहोदयं च परमेष्टिवादिमं दैवतम् । दधाणं करपादशीर्षवदनायङ्गं यथाऽस्मद्वपुजीवन्मुक्तमधिक्षिपेः प्रतिमया ध्यायन्तमाः! पातकिन्! ॥३९॥ त्रिभिर्विशेषकम् । 268 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438