________________
ન્યાયકુસુમાંજલિ.
[ तुर्थIn the latter case, that is to say, by considering that God has form- by looking upon even the Jivanmukta as God, it can be easily seen how ill-based the charge is. The same thing can be rather said for those who do not admit the Jivan-mukta as God and who consider God as Nitya-mukta.
भत्ति-yon. અહંન્તની પ્રતિમા પૂજ્ય નથી, એવું વચન કો મનસ્વી ઉચ્ચારે ? અરૂપી ઈશ્વરની મૂર્તિને રચનાર તમે બ્રાન્ડ નથી શું ? ના, નહિ જ, કેમકે ઈશ્વરને જીવન્મુક્ત પણ માનનારા અમને આ દૂષણ ઘટી શકતું નથી. વળી અરૂપી ઈશ્વરની મૂર્તિ પણ ધ્યાન ધરવામાં આલમ્બन३५ भने २भृतिनु ।२९ लावाथी ४४ छ."-36 साम्राज्यं सुमहद्विहाय तृणवद्योगं समारूढवान्
कृत्वा घोरवने तपोऽतिगहनं कर्मेन्धनोद्दाहतः। लोकालोकविदं धियं परिगतोऽहंपूर्विकातो नतो __ योगीन्द्रस्त्रिदशेश्वरैः सुमिलितैरेऽपि तिर्यग्गणैः ॥ ३७ ।। विश्वाभ्यन्तरगाढमोहतिमिरश्रेणीमनादिस्थिता
मध्वंसामपि सप्तसप्तिशतकैः संसारसंसारिणीम् । वाचा शान्तिसुधामहारसभृता पुं-देव-तिर्यग्मनो
गामिन्या प्रभया जघान नितरां योऽलौकिकोऽहस्करः ॥३८॥ तं त्रैलोक्यमहेश्वरं निरुपमज्योतिःस्वरूपात्मकं __ ब्रह्मानन्दमहोदयं च परमेष्टिवादिमं दैवतम् । दधाणं करपादशीर्षवदनायङ्गं यथाऽस्मद्वपुजीवन्मुक्तमधिक्षिपेः प्रतिमया ध्यायन्तमाः! पातकिन्! ॥३९॥
त्रिभिर्विशेषकम् ।
268
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org