Book Title: Niti Shatak Satik Author(s): Bhartuhari Publisher: View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चनिशास्येप्रवेशोनास्तिबहुश्रुततयास्वस्मिन्यंडितंमन्यतयापरस्य वचननशृणोति किंचितज्ञा नलवेनदुर्विदग्धोगविधतेवशीकर्तुंब्रह्मापिनशक्तः इतरेषांकावार्ता 3 प्रसत्यति अधुना मूर्वः सन्प्रतिनिविष्टचित्तस्तस्यचित्तमाराधितुंनशम्यं आराधनाभावेदृष्टांतेन वदनि म ज्ञानलवदुर्विदग्धंब्रह्मापितंरंनरंजयति 3 प्रसद्यमणिमुद्दरेन्मकर वकदंष्ट्राकुरासमुद्रमपिसचरेत्मचलदूमिमालाकुलम् करोनापनषविशेषस्तस्यवोदंष्ट्रांकुरस्तस्मिन्पणिःसमणिः प्रसत्यबलात्कारेणनिष्कासितुंशस्यः भवेत मकरवकेमणेरभावएसोपिकालेनभावोभविष्यति तथाच प्रचलंतीनांऊर्माणां लहरीणां मालाः समुदायास्तैराकुलंसमुद्रमपिबाहुभ्यांसंतरेत् तथाच कोपितंभुजंगंशिरसिपु || For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 116