Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ ॥११॥ ફરો રૂ ते भव्यानां भववनमहोदन्वतस्तारयन्ति स्वं शान्ताद्यैः सकलसुरसैर्भाषितं धारयन्ति ॥ विद्राव्यान्तर्भवकुविषयान् सर्वदोत्सारयन्ति ये त्वत्स्तुत्या स्वहृदमनिशं भक्तितः पारयन्ति तेऽद्रिप्रायानपि रिपुगणान् स्थानतश्चालयन्ति स्फीतं गीतं त्वतिशययशःपूरमास्फालयन्ति ॥ अंहःपडूं सततमिलितं स्वात्मनः क्षालयन्ति त्वद्भक्तौ ये सततमलसं चित्तमुत्तालयन्ति ते रागादीनतिरयरिपून सर्वतो ध्वंसयन्ति स्वान्तं शान्तं दमयमगुणैः सर्वदोत्तंसयन्ति ॥ कर्मवाताँश्चिरतरचितानाशु विसंसयन्ति ये त्वत्पादानभिनवनवैः सर्वदा शंसयन्ति ते सद्युक्तिप्रवरवचनैर्वादिनस्त्रासयन्ति वादित्रस्तान् सदसि विमुखान् सर्वदाऽऽश्वासयन्ति साधुस्स्वान्ताब्जवनमनिशं सर्वथोल्लासयन्ति ॥ ये त्वत्कीर्तीः कलुषहरणीः सर्वत: कासयन्ति ते भव्यानां भवभयवतां सव्रतं ग्राहयन्ति शोकाकीर्णानतिभयभरान्नित्यमुत्साहयन्ति ॥ दोषारण्यं तृणमिव तपस्तेजसा दाहयन्ति ये त्वद्भक्ति प्रगुणहृदयं कर्म निर्वाहयन्ति ते पापौघं तरुमिव परध्यानतस्तक्षयन्ति शास्त्रव्रातान्विततगहनान् बुद्धितो लक्षयन्ति ॥ सत्तूप्त्यर्थं शुभफलभरं निर्भरं भक्षयन्ति ये त्वद्भक्तौ भविकमनुजान् सर्वदा दक्षयन्ति ॥१६॥ इति श्रीविविधभयविभञ्जनसज्जनमनोऽनुरञ्जनकुजननिर्बीजगञ्जनसमस्तसहृदयशिरःश्लाघ्यसुशीलशीलितशरीरशोभस्वसौभाग्यसन्दोहसुभूषितभूतलविततगहनगम्भीरस्वपरसमयारण्यविविधविलासपञ्चाननायमानश्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरायमाणविनेययशोविरचितं श्रीपार्श्वस्य स्तुतिफलपशंसा स्तोत्रं समाप्तम् ॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 153