________________
लुप्ता योगविधि-क्रिया रे प्रायः श्रीसङ्के तामुद्धृत्य प्रवर्तिता रे सूरिवरैरनधै रे गुरवो... शास्त्र-परम्परमादृतं रे योगोद्वहनैरलम् सुविहितसूरिपदोन्नता रे शतकेऽस्मिन् प्रथमं रे गुरवो... पूजनविधयो बहुविधा रे विधिग्रन्थेभ्यो वराः लोकोपकृत्यै ह्युद्धता रे गुणकारिप्रवरा रे गुरवो... प्राणप्रतिष्ठासद्विधी रे रुद्धः सङ्के भयात् सत्त्वबलाद्धि प्रवर्तितो रे गुरुभिर्विघ्नजयाद् रे गुरवो... जिननिलया निर्मापिता रे बोधेः शुद्ध्यर्थम् ... जिनप्रतिमाश्च प्रतिष्ठिता रे धर्मसमृद्ध्यर्थं रे गुरवो... येषामुपदेशदानतो रे बहुसङ्घाः प्रवराः षड्'रि विधानैर्निःसृता रे तीर्थायात्रासु परा रे गुरवो... माकुभाईश्रेष्ठिनो रे सोऽतीव महान् ...। अहमदाबादतो निःसूतो रे गुरुनिश्राबलवान् रे गुरवो... जीर्णोद्धतिर्जिनसद्मनां रे उपधानादिक्रियाः उद्यापनमुख्योत्सवा रे गुरुपुण्यैरक्षया रे गुरवो... ज्ञानालय-ग्रन्थालया रे पौषधशाला वराः सद्धर्मशालाः स्थापिता रे गुरुवचनैः प्रवरा रे गुरवो... क्लेश-कलह-कोलाहला रे सङ्केषु ये जाताः गुरुवचसां हि प्रभावतो रे शीघं ते शान्ताः रे गुरवो... गुरुभिः शासनसेवने रे सर्वात्मना यतितम् । चित्त-तनु-जनुषां तथा रे भवनं सफलीकूतं रे गुरवो... गुणजलनिधयो गुरुवर रे सत्त्वशीलधुर्याः मन्दधिया नहि मादृशा रे कथमपि ते वर्णाः रे गुरवो...
__ ३६ / शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org