Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 193
________________ कथा (गताङ्कादग्रे ) साणुमदी (सानुमती) परहुदिआ ( परभृतिका, चेटी) - परहुआ महुअरिआ परहुदिआ महुअरिआ हुआ महुआरआ आतम्महरि अपंडुर जीविद सत्तं वसन्तमासस्स । दिट्ठो सि चूदकोरअ उदुमंगल तुमं पसाएमि ॥ महुअरिआ (मधुकरिका, चेटी) - परहुदिए ! किं एआइणी मन्तेसि ? महुअरिए ! चूदकलिअं देक्खिअ उम्मत्तिआ होस । कहं उवट्ठिदो महुमासो ? सउन्दलाचरियं (५) णिव्वत्तिदं मए पज्जा अणिव्वत्तिणिज्जं अच्छरातित्थसण्णिगज्झं जाव साहुजणस्स अभिसेअकालो त्ति । संपदं इमस्स राएसिणो उदन्तं पच्चखीकरिस्सं । मेणआसंबंधेण सरीरभूदा मे सउन्दला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वम्हि । किं णु क्खु उदुच्छवे वि णिरुच्छवारम्भं विअराअडलं दीसइ । अत्थि मे विहवो पणिधाणेण सव्वं परिण्णादुं । किंदु सहीए आदरो मए माणइदव्वो । हो, इमाणं एव्व उज्जाणपालिआणं तिरक्खणीपडिच्छण्णा पस्सवत्तिणी भविअ उवलहिस्सं । Jain Education International डॉ. आचार्यरामकिशोर मिश्रः १८२ शासनसम्राड्- - विशेष: महुआरिए ! तव दाणि कालो एसो मदविब्भमगीदाणं । सहि ! अवलंब मं जाव अग्गपादट्ठिआ भविअचूदकलिअं गेण्हिअ कामदेवच्चणं करेमि । जइ मम वि क्खु अद्धं अच्चणफलस्स । अकहिदे वि एवं संपज्जइ । जदो एक्कं एव्व णो जीविदं दुधाट्ठिदं सरीरं । अए ! For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202