Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
(गताङ्कादग्रे )
साणुमदी
(सानुमती)
परहुदिआ ( परभृतिका, चेटी) -
परहुआ
महुअरिआ
परहुदिआ
महुअरिआ
हुआ
महुआरआ
आतम्महरि अपंडुर जीविद सत्तं वसन्तमासस्स । दिट्ठो सि चूदकोरअ उदुमंगल तुमं पसाएमि ॥
महुअरिआ (मधुकरिका, चेटी) - परहुदिए ! किं एआइणी मन्तेसि ? महुअरिए ! चूदकलिअं देक्खिअ उम्मत्तिआ होस ।
कहं उवट्ठिदो महुमासो ?
सउन्दलाचरियं
(५)
णिव्वत्तिदं मए पज्जा अणिव्वत्तिणिज्जं अच्छरातित्थसण्णिगज्झं जाव साहुजणस्स
अभिसेअकालो त्ति । संपदं इमस्स राएसिणो उदन्तं पच्चखीकरिस्सं । मेणआसंबंधेण सरीरभूदा मे सउन्दला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वम्हि । किं णु क्खु उदुच्छवे वि णिरुच्छवारम्भं विअराअडलं दीसइ । अत्थि मे विहवो पणिधाणेण सव्वं परिण्णादुं । किंदु सहीए आदरो मए माणइदव्वो । हो, इमाणं एव्व उज्जाणपालिआणं तिरक्खणीपडिच्छण्णा पस्सवत्तिणी भविअ उवलहिस्सं ।
Jain Education International
डॉ. आचार्यरामकिशोर मिश्रः
१८२ शासनसम्राड्- - विशेष:
महुआरिए ! तव दाणि कालो एसो मदविब्भमगीदाणं ।
सहि ! अवलंब मं जाव अग्गपादट्ठिआ भविअचूदकलिअं गेण्हिअ कामदेवच्चणं करेमि ।
जइ मम वि क्खु अद्धं अच्चणफलस्स ।
अकहिदे वि एवं संपज्जइ । जदो एक्कं एव्व णो जीविदं दुधाट्ठिदं सरीरं । अए !
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202