Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 194
________________ साणुमदी उभे कञ्चुकी साणुमदी कञ्चुकी उभे कञ्चुकी उभे साणुमदी राजा साणुमदी विदूसअ (विदूषकः) राजा विदूसअ Jain Education International अप्पडिबुद्धो विचूदप्पसवो एत्थबंधणभंगसुरभी होदि । तुमं सि मए चूदंकुर ! दिण्णो कामस्स गहीदधणुअस्स । पहिअजणजुवइलक्खो पंचाब्भहिओ सरो होहि ॥ [ इदि चूदंकुरं छिपदि ॥] उस्सवप्पआ क्खु मणुस्सा । गुरुणा कारणेण होदव्वं । (परहुदिआ-महुआरिआ ) सुदं रट्ठअमुहादो जाव अंगुलीअदंसणं । (प्रविश्य) तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । पिअं मे । अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातो देवेन । जुज्जइ । (नेपथ्ये) एदु एदु भवं । (कर्णं दत्त्वा) अये, इत एवाऽभिवर्तते देवः । स्वकर्माऽनुष्ठीयताम् । तह । (गच्छतः) (राआणं देक्खिअ ) ठाणे क्खु पच्चादेसविमाणिदा वि इमस्स किदे सउन्दला लिम्मदिति । (प्रविश्य) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् । अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥ णं ईदिसाणि तवस्सिणीए भाअहेआणि । ( पविसिअ ) णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा | माहवीमंडवे इमं वेलं आदिवाहिस्सं । तहिं मे चित्तफलअगदं सहत्थलिहिदं तत्तहोदीए सउन्दलाए पडिकिदि आणेहि त्ति । ईदृशं हृदयविनोदस्थानम् । तत्तमेव मार्गमादेशय । इदो इदो भवं । एसो मणिसिलापट्टअसणाहो माहवीमंडवो उवहाररमणिज्जदाए णिस्संसअं साअदेण विअ णो पडिच्छदि । ता पविसिअ णिसीददु भवं । For Private & Personal Use Only कथा १८३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202