Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
साणुमदी
उभे
कञ्चुकी
साणुमदी
कञ्चुकी
उभे
कञ्चुकी
उभे
साणुमदी
राजा
साणुमदी
विदूसअ (विदूषकः)
राजा
विदूसअ
Jain Education International
अप्पडिबुद्धो विचूदप्पसवो एत्थबंधणभंगसुरभी होदि । तुमं सि मए चूदंकुर ! दिण्णो कामस्स गहीदधणुअस्स । पहिअजणजुवइलक्खो पंचाब्भहिओ सरो होहि ॥
[ इदि चूदंकुरं छिपदि ॥]
उस्सवप्पआ क्खु मणुस्सा । गुरुणा कारणेण होदव्वं । (परहुदिआ-महुआरिआ ) सुदं रट्ठअमुहादो जाव अंगुलीअदंसणं । (प्रविश्य) तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः ।
पिअं मे ।
अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातो देवेन ।
जुज्जइ ।
(नेपथ्ये) एदु एदु भवं ।
(कर्णं दत्त्वा) अये, इत एवाऽभिवर्तते देवः । स्वकर्माऽनुष्ठीयताम् ।
तह । (गच्छतः)
(राआणं देक्खिअ ) ठाणे क्खु पच्चादेसविमाणिदा वि इमस्स किदे सउन्दला लिम्मदिति ।
(प्रविश्य) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् । अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥
णं ईदिसाणि तवस्सिणीए भाअहेआणि ।
( पविसिअ ) णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा | माहवीमंडवे इमं वेलं आदिवाहिस्सं । तहिं मे चित्तफलअगदं सहत्थलिहिदं तत्तहोदीए सउन्दलाए पडिकिदि आणेहि त्ति ।
ईदृशं हृदयविनोदस्थानम् । तत्तमेव मार्गमादेशय ।
इदो इदो भवं । एसो मणिसिलापट्टअसणाहो माहवीमंडवो उवहाररमणिज्जदाए णिस्संसअं साअदेण विअ णो पडिच्छदि । ता पविसिअ णिसीददु भवं ।
For Private & Personal Use Only
कथा
१८३ www.jainelibrary.org

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202