Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 198
________________ राजा राजा तवस्सिणी तदो तं सप्पो भविअ दसइ । राजा भवत्या कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ? तवस्सिणी अणेअसो । राजा (सहर्षम्) (आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं नाऽभिनन्दामि ? (इति बालं परिष्वजते ।) इदरा तवस्सिणी सुव्वदे ! एहि । इमं वुत्तन्तं णिअमव्वावुडाए सउन्दलाए णिवेदेम्ह । (उभे पत्थिदे) बाल मुंच मं । जाव अज्जुए सआसं गमिस्सं । पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि । बाल मम क्खु तादो दुस्सन्दो । ण तुमं । (सस्मितम्) एष विवाद एव प्रत्याययति । सउन्दला (पविसिअ) विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिअ ण मे आसा आसि अत्तणो भाअहेएसु । अहवा जह साणुमदीए आचक्खिदं तह संभावीअदि एदं । (विलोक्य) अये, सेयमत्रभवती शकुन्तला । या मे दीर्घविरहव्रतं बिभर्ति । सउन्दला (देक्खिअ)ण क्खु अज्जउत्तो विअ । तदो को एसो दाणिं किदरक्खामंगलं दारिअं मे गत्तसंसग्गेण दूसेदि ? बाल (मादरमुवेदिअ) अज्जुए ! एसो को वि पुरिसो मं पुत्त त्ति आलिंगदि । प्रिये ! क्रौरमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम् । यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि । सउन्दला (स्वगदं) हिअअ ! समस्सस, समस्सस । परिच्चतमच्छरेण अणुअप्पिअम्हि देव्वेण । अज्जउत्तो क्खु एसो । प्रिये !, स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थिताऽसि मे सुमुखि ! । उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ सउन्दला जेदु जेदु अज्जउत्तो । (इदि रोदिदि) अज्जुए ! को एसो ? राजा राजा राजा बाल कथा | १८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202