Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बाल
इमिणा एव्व दाव कीलिस्सं । (इदि तवस्सिणी विलोकिअ हसदि ।) तवस्सिणी होदु । ण मं अअं गणेदि । को एत्थ इसिकुमाराणं ? भद्दमुह ! एहि दाव।
मोएहि इमिणा दुम्मोअहत्थग्गहेण डिम्भलीलाए बाहीअमाणं बालमिइन्दअं। राजा (बालमुपगम्य) अयि भो महर्षिपुत्र ! तवस्सिणी भद्दमुह ! ण क्खु अअं इसिकुमारओ । (दौ देक्खिअ) अच्छरिअं अच्छरिअं। राजा
आर्ये ! किमिव ? तवस्सिणी इमस्स बालअस्स दे वि संवादिणी आकिदी त्ति विम्हिदम्हि । अपरिइदस्स
वि दे अप्पडिलोमो संवुत्तो त्ति । राजा
न चेन्मुनिकुमारोऽयम्, अथ कोऽस्य व्यपदेशः ? तवस्सिणी पुरुवंसो । अच्छरासंबंधेण इमस्स जणणी देवगुरुतवोवणे प्पसूदा । राजा (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति । तवस्सिणी (पविसिअ मित्तिआमोरहत्था) सव्वदमण ! सउन्दलावण्णं पेक्ख । बाल
कहिं मे अज्जू ? (सव्वदो पेक्खदि ।) तवस्सिणी णामसारिस्सेण वंचिदो माउवच्छलो । इदरा तवस्सिणी वच्छ ! इमस्स मित्तिआमोरस्स रम्मत्तणं देक्ख त्ति । राजा
(आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या । नामसादृश्यं स्यात् । बाल
अज्जुए ! रोचदे मे एसो भद्दमोरओ । (इदि कीलणअमादद्दे ।) तवस्सिणी
(देक्खिअ) अम्हहे, रक्खाकरंडअं से मणिबंधे ण दीसदि । राजा अलमावेगेन । नन्विदमस्य सिंहशावकविमर्दात् परिभ्रष्टम् ।
. (इत्यादातुमिच्छति ।) तवस्सिणी मा क्खु इदं अवलम्बिअ । कहं ? गहीदं णेण । राजा किमर्थं प्रतिषिद्धाः स्मः ? तवस्सिणी सुणादु महाराओ । एसा अवराजिदा णाम ओसही इमस्स जातकम्मसमए
भअवदा मारीचेण दिण्णा । एदं किल मादापिदरो अप्पाणं च वज्जिअ अवरो
भूमिपडिदं ण गेह्लादि । राजा
अथ गृह्णाति ? १८६ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202