Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 195
________________ साणुमदी राजा लदासंस्सिदा देक्खिस्सं दाव सहीए पडिकिदि । तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं । सखे ! सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । सा हिइतः प्रत्यादिष्टा स्वजनमनुगन्तुं व्यवसिता, स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनदृष्टिं बाष्पप्रसरकलुषामर्पितवती; मयि क्रूरे यत्तत् सविषमिव शल्यं दहति माम् ॥ भो ! अत्थि मे तक्को केण वि तत्तहोदी आआसचारिणा णीदे त्ति । कः पतिदेवतामन्यः परामटुंमुत्सहेत ? मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिण्या सखी ते हृतेति मे हृदयमाशङ्कते । संमोहो क्खु विम्हअणिज्जो ण पडिबोहो । जइ एव्वं अत्थि क्खु समाअमो कालेण तत्तहोदीए । अंगुलीअअं एव्वं णिदंसणं अवस्संभावी समाअमो अत्थि । (पविसिअ) इअं चित्तगदा भट्टिणी । विदूसअ राजा साणुमदी विदूसअ चदुरिआ(चतुरिका) साणुमदी विदूसअ राजा विदूसअ अम्मो ! एसा राएसिणो णिउणदा । जाणे सही अग्गदो मे वट्टदि त्ति । भो ! दाणिं तण्हिओ तत्तहोदीओ दीसन्ति । कदमाएत्थ सउन्दला ? त्वं तावत् कतमां तर्कयसि ? तक्केमि जा एसा सिढिलबन्धणुव्वन्तकुसुमेण केसन्तेण उब्भिण्णस्सेअबिन्दुणा वअणेण विसेसदो ओसरिआहिं बाहाहिं अवसेअसिणिद्धतरुणपल्लवस्सचूअपाअवस्स पासे इसिपरिस्सन्ता विअ आलिहिदा सा सउन्दला । इदराओ सहीओ त्ति । निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् । भो ! किं णु तत्तहोदी रत्तकुवलअपल्लवसोहिणा अग्गहत्थेण मुहं आवारिअ चइदचइदा विअ ट्ठिआ । आ, एसो दासीए पुत्तो कुसुमरसपाडच्चरो तत्तहोदीए वअणकमलं अहिलंगेदि महुअरो । ननु वार्यतामेष धृष्टः । राजा विदूसअ राजा १८४ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202