Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 196
________________ विदूसअ राजा साणुमदी बाल तवस्सिणी राजा तवस्सिणी बाल तवस्सिणी पथमा तवस्सिणी भो ! चित्तं क्खु एदं । वयस्य ! कथमेवमविश्रान्तदुःखमनुभवामि ? प्रजागरात् खिलीभूतस्तस्याः स्वप्ने समागमः । बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ Jain Education International सव्वा पमज्जिदं तु पच्चादेसदुक्खं सउन्दलाए । सदि क्खु दीवे ववधाणदोसेण एसो अन्धआरदोसं अणुहोदि । अहं दाणि एव्व णिव्वुदं करेमि । अहवा सुदं मए सउन्दलं समस्सासअंतीए महेन्द्रजणणीए मुहादो जण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्सन्ति जह अइरेण धम्मपदिणि भट्टा अहिणन्दिस्सदित्ति । तात्तं एवं कालं पडिपालिदुं । जाव इमिणा वुत्तन्तेण पिअसहिं समस्सासेमि । (पत्थिदा) (नेपथ्ये) मा क्खु चावलं करे दि । कहं गदो एव्व अत्तणो पकिदि ? जिम्भ सिंघ ! दन्ताई दे गणइस्सं । I अविणीद ! किं णो अपच्चणिव्विसेसाणि सत्ताणि विप्पअरेसि ? हन्त, वड्ढइ दे संरम्भो । ठाणे क्खु इसिजणेण सव्वदमणो त्ति किदणामहेओ सि । किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः ? नूनमनपत्यता मां वत्सलयति । एसा क्खु केसरिणी तुमं लंघेदि जइ से पुत्तं णं ण मुंचसि । अम्ह, बलिअं क्खु भीदो म्हि । बाल राजा इदरा तवस्सिणी सुव्वदे ! ण सक्को एसो वाआमेत्तेण विरमाविदुं । गच्छ तुमं । ममकेरए उडए मक्कंडे अस्स इसिकुमारस्स वण्णचित्तिदो मित्तिआमोरओ चिट्ठिदि । तं से उवहर । वच्छ ! एदं बालमिइन्दअं मुंच । अवरं दे कीलणअं दाइस्सं । कहिं ? देइ एदं । ( इदि हत्थं पसारे दि 1) ( बालस्य हस्तमवलोक्य) कथं चक्रवर्तिलक्षणमप्यनेन धार्यते ? तह । (गच्छदि) For Private & Personal Use Only 20% कथा १८५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202