Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(२) गुरुथुणणगं
विजयशीलचन्द्रसूरिः अहो ! जो सया सुद्धचारित्तनिट्ठो, तहा बंभचेम्मि जो सबसिट्ठो । दयालुत्तणेणेह लोगे गरिठ्ठो, अहं संथुवे तं गुरुं नेमिसूरिं अहो ! जं निवाला अणेगा नमंति, तहा सूरिणो जं बहु आमणंति । जणा जं सया भावओ संथुणंति, अहं संथुवे तं गुरुं नेमिसूरिं ॥२॥ अहो ! जेण तित्थाणि संरक्खियाणि, तहा जेण बिंबाणि सुपइट्ठियाणि । पुणो जेण सत्याणि बहु निम्मियाणि, अहं संथुवे तं गुरुं नेमिसूरिं ॥३॥ “अहो ! सूरिणे होउ मे सत्थिवाओ, तहा सूरिकज्जेऽत्थु मे भत्तिभावो ।” जणा जस्स कज्जे सया एवमाहु, अहं संथुवे तं गुरुं नेमिसूरिं ॥४॥
॥५॥
जओ उग्गया सीसधारा पसत्था, जिणाणासमाराहणे जा समत्था । जओ निग्गया बोधवाया हियत्था, अहं संथुवे तं गुरुं नेमिसूरिं अहो ! जस्स नीसं सुपुण्णेहि मीसं, जणो निच्चमहिकंखए निविसेसं । किवा जस्स मे नासए दुप्पिवासं, अहं संथुवे तं गुरुं नेमिसूरिं
॥६॥
अहो ! जम्मि नाहे समग्गो सणाहो, गणो एस'तव'नामगो सुद्धसाहो । जणो जम्मि ताणम्मि सुत्थोऽत्थि सब्बो, अहं संथुचे तं गुरुं नेमिसूरिं
॥७॥
पहू ! तं सि भवकाणणे सत्थवाहो, गुरो ! तं सि मे पामरस्सेह नाहो । दयासायरं सायरं दीणभावा, अहं संथुचे तं गुरुं नेमिसूरिं
પાટા
प्राकृतविभागः
१८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202