SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (२) गुरुथुणणगं विजयशीलचन्द्रसूरिः अहो ! जो सया सुद्धचारित्तनिट्ठो, तहा बंभचेम्मि जो सबसिट्ठो । दयालुत्तणेणेह लोगे गरिठ्ठो, अहं संथुवे तं गुरुं नेमिसूरिं अहो ! जं निवाला अणेगा नमंति, तहा सूरिणो जं बहु आमणंति । जणा जं सया भावओ संथुणंति, अहं संथुवे तं गुरुं नेमिसूरिं ॥२॥ अहो ! जेण तित्थाणि संरक्खियाणि, तहा जेण बिंबाणि सुपइट्ठियाणि । पुणो जेण सत्याणि बहु निम्मियाणि, अहं संथुवे तं गुरुं नेमिसूरिं ॥३॥ “अहो ! सूरिणे होउ मे सत्थिवाओ, तहा सूरिकज्जेऽत्थु मे भत्तिभावो ।” जणा जस्स कज्जे सया एवमाहु, अहं संथुवे तं गुरुं नेमिसूरिं ॥४॥ ॥५॥ जओ उग्गया सीसधारा पसत्था, जिणाणासमाराहणे जा समत्था । जओ निग्गया बोधवाया हियत्था, अहं संथुवे तं गुरुं नेमिसूरिं अहो ! जस्स नीसं सुपुण्णेहि मीसं, जणो निच्चमहिकंखए निविसेसं । किवा जस्स मे नासए दुप्पिवासं, अहं संथुवे तं गुरुं नेमिसूरिं ॥६॥ अहो ! जम्मि नाहे समग्गो सणाहो, गणो एस'तव'नामगो सुद्धसाहो । जणो जम्मि ताणम्मि सुत्थोऽत्थि सब्बो, अहं संथुचे तं गुरुं नेमिसूरिं ॥७॥ पहू ! तं सि भवकाणणे सत्थवाहो, गुरो ! तं सि मे पामरस्सेह नाहो । दयासायरं सायरं दीणभावा, अहं संथुचे तं गुरुं नेमिसूरिं પાટા प्राकृतविभागः १८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy