Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 138
________________ कापरडातीर्थस्य पुनरुद्धारः क्रमशो विहरन् पूज्यः कापरडातीर्थं प्राप्तवान् । किन्त्वनेकशतवर्षप्राचीनस्य तीर्थस्याऽस्याऽवदशां दृष्ट्वा खिन्नो जातः । तत्रैव तत्समुद्धारार्थं सङ्कल्पितवान् पूज्यः । परं न तत्कार्यं वचनोच्चारणमिव सरलमासीत् । तत्र हि जाटजातीयानां जनानां प्रभुत्वमासीत् । खरतरगच्छीयश्राद्धैः स्वाधिष्ठायकत्वेन स्थापितायाश्चामुण्डादेव्या भैरवदेवस्य च मूर्तेः पुरतस्ते जनाः सुरां ढोकयन्ति स्म । बलिरूपेण च छागवधमपि कुर्वन्त आसन् । एतादृश्यां स्थितौ जीर्णोद्धारस्य कार्यं हि सिंहमुखाद् भक्ष्यमोचनमिव सुदुष्करमासीत् ।। पूज्यः प्रथमं तावद् यात्रिकभवनस्य व्यवस्था स्वायत्तां कारितवान् । नियतरूपेण च पूजादिविधानमपि प्रवर्तितवान् । पश्चाच्च जिनालयस्य जीर्णोद्धारकार्यस्याऽऽरम्भमपि कारितवान्। सत्वरमेव च तत्कार्यमपि सम्पन्नं जातम् । पूज्यस्य प्रभावादद्यपर्यन्तं तु कोऽपि विघ्नो नैवाऽऽयातः । अथ नवनिर्मिते जिनालये जिनबिम्बप्रतिष्ठाया द्वादशदिवसीयो महो निर्णीतो जातः । चामुण्डादेव्या मूर्तेः स्थानान्तरं तु कृतमेवाऽऽसीत् किन्तु भैरवदेवस्य मूर्तिस्त्विदानीमपि तत्रैवाऽऽसीत्। तस्याः स्थानान्तरं विपज्जनकमासीत् । अत्र महोत्सवमध्य एवैको जनस्तत्राऽऽगतवान् । स्वपुत्रस्य च क्षौरकर्माऽपि स तत्र कारितवान् । एतद् दृष्ट्वा पूज्यो व्यचारयत् - 'एतादृशि पवित्रे विधौ प्रवर्तमानेऽपि यद्येवं निर्बन्धा एवैते प्रवर्तन्ते, विधि च दूषयन्ति तर्हि प्रतिष्ठानन्तरं किं नैव करिष्यन्त्येते? अतः किमपि करणीयमेवाऽत्र !' इति । अत्र च महोत्सवनिमित्तमेकत्रभूतं जनसमूहं जैनानां च वर्धमानमाधिपत्यं निरीक्ष्य जाटजातीयाः क्रुद्धा आसन् । तेषां कोपो भस्मावृताग्निवदन्तःप्रज्वलन्नासीत्, किन्त्वारक्षकाणां सुरक्षाकारणात् ते किमपि कर्तुं न प्रभवन्त आसन् । अत्रान्तरे च पूज्यउदयसूरिमहाराजः स्वयमेव साहसमवलम्ब्य भैरवदेवस्य मूर्ति तत उत्पाट्याऽन्यत्र स्थापितवान् । अनेन हि जाटजनानां कोप उद्दीप्तो जातः । मरिष्यामो वा मारयिष्यामो वेति तेषां मतिर्जाता । ___एतादृशि संशयिते वातावरणेऽपि प्रतिष्ठाकार्यं तु सानन्दमेव सम्पन्नं जातम् । द्वारोद्घाटनविधिरवशिष्ट आसीत् । प्रतिष्ठां समाप्य जनाः स्वस्वग्राम प्रति गन्तुमारब्धवन्तः । अवसरमेनं लब्ध्वा जाटजातीया विप्लवं कर्तुमुधुक्ता जाताः । मारणान्तिकोऽयमुपसर्ग आसीत् । किन्तु पूज्योऽन्ये च साधवः, केऽपि विचलिता न जाताः । पूज्यस्य सङ्कल्प आसीद् यत् प्राणान् पणीकृत्याऽपि तीर्थमिदं रक्षणीयमेवेति । अथ च शस्त्रसज्जा जाटजातीया आगताः । कोट्टद्वारं तु पिहितमासीदतस्ते तं भतुमपि प्रायतन्त । केचन तु दुर्गोपरि रज्ज्वादिसहायेनाऽऽरोढुमपि प्रयत्नान् कृतवन्तः । पन्नालालाभिधः श्राद्धो, यः सततं पूज्यस्य निकट एव स्थितः स सशस्त्रं दुर्गोपरि समारूढवान् । स्थितिस्त्वत्यन्तं विकटाऽऽसीत् । कदा किं भविष्यतीति तु निश्चितं नाऽऽसीत् । किन्तु पन्नालाल श्राद्धेन हि पूर्वमेव दूरदर्शितामुपयुज्य जोधपुरराज्यात् साहाय्यं याचितमेवाऽऽसीत्, अतो जाटजना यावदाक्रमणं कुर्युस्तावदेवाऽऽरक्षकदलं समागतम् । गुलिकास्त्रप्रयोगाः प्रारब्धाः । अनयाऽतकितया स्थित्या भीता जाटजना इतस्ततो धावितुं प्रवृत्ताः । सर्वत्र च शान्तिः प्रसृता । द्वितीयदिने द्वारोद्धाटनकार्यमपि सम्पन्न जातम् । एवं च जीर्णोद्धारस्य पूज्यस्य सङ्कल्पः पूर्णो जातः । चित्रमयो विजयनेमिसूरिः १२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202