Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीहरिभद्रसूरि-श्रीहेमचन्द्राचार्य-श्रीयशोविजयप्रभृतिश्रुतधराणां ग्रन्था हस्तलिखितपत्रेभ्यः समुद्धृताः, संशोधिताः, सम्पादिता विंशतितमशताब्द्यामैदम्प्राथम्येन प्राकाश्यं नीताश्च । वार्धक्ये बहुवर्षाणि यावत् प्रज्ञाचक्षुष्कत्वेऽपि शिल्पशास्त्रनिपुणा एते केवलं हस्तस्पर्शनेन धर्मस्थानस्थवास्तुदोष-तत्परिहारादि वक्तुं शक्नुवन्ति स्म । मुहूर्तादिप्रदानार्थं ग्रहगत्यादिगणितं त्वेतेषां मनस्येव प्रचलति स्म । परमेते यथा ज्ञानागाधत्वेन रत्नाकरमनुहरन्ते स्म तथैव गभीरतया नम्रतादिगुणरत्नैश्चाऽपि । अध्यापनेऽध्ययनार्थिनां साहाय्ये चैतेषामभ्यधिका रुचिरासीत् । रत्नप्रभाख्या जैनतर्कभाषायाष्टीका, नवतत्त्वविस्तरार्थः, मूर्तिमन्तव्यमीमांसा, जैनतत्त्वसारः-इत्यादीन्यास्वाद्यतमान्येतेषां विद्वत्तायाः फलानि ।
श्रीविजयनन्दनसूरयः-परमगुरूणां परमकृपापात्रेष्वेतेषु तेषां सर्वाऽपि प्रतिभा सङ्क्रान्ताऽऽसीद् । अतो ज्ञानसाधनाक्षेत्रे परमगुरूणामिवैषामपि प्रथमपङ्क्तावविचलं स्थानम् । एतैः साङ्गोपाङ्गमधीतानां ग्रन्थानां नामसूचिरपि पृष्ठं व्याप्नुयात् । जैनन्याये एभिः किमपि ज्ञातव्यमवशिष्टं नाऽऽसीत् । कर्मशास्त्रे एतेषां प्रगतिपरिचयार्थमेतदेव पर्याप्तं यत् कर्मप्रकृतिनामको महाग्रन्थोऽपि ग्रामानुग्रामं विहरता रात्रौ चन्द्रिकायां स्वयमेवाऽवगाहितः । आगमे त्वेतेषां परिणत्यर्थं किं वक्तव्यं तदेव न ज्ञायते । ज्योतिषमेभिः स्वयमेव परिशील्य तथाऽऽत्मसात्कृतं यत् स्वजीवनकाले सम्पूर्णे भारतवर्षे जायमानेषु जैनशासनकार्येषु प्रतिशतं नवत्यंशेषु (९०%) एतेषामेव मुहूर्तदानादिकं भवति स्म । शिल्पशास्त्रप्रवीणानामेषां मार्गदर्शनेन निर्मितिं प्राप्ता जिनालयाः शतशः । सर्वेषु दर्शनेष्वेषां निर्बाधा गतिः । जैनतर्कसङ्ग्रह-जैनसिद्धान्तमुक्तावलीकर्मस्तवप्रकाश-षडशीतिप्रकाश-हैमनेमिप्रवेशिका-आचेलक्यतत्त्व-पर्युषणातिथिविनिश्चयसमुद्घाततत्त्व-स्याद्वादरहस्यपत्रविवरण-कदम्बगिरिस्तोत्रादिग्रन्था एतेषां सर्वतन्त्रस्वतन्त्रत्वपरिचायकाः ।
श्रीविजयविज्ञानसूरयः-परमगुरूणां सर्वेषु व्यावहारिककार्येषु सहयोगिनः, 'चाणक्य' रूपेण परिचीयमाना एते षड्दर्शनादिषु पारङ्गता आसन् । परमगुरुप्रतिच्छायाकल्पनं शिष्येषु सर्वतोमुख्याः प्रतिभायाः प्रकटनं चैते स्वधर्मत्वेन स्वीकृतवन्तः ।
श्रीविजयामृतसूरयः-यद्यप्येतेषां सर्वज्ञसिद्धिटीका-स्याद्वादकल्पलतावतारिकादिग्रन्था न्यायकोविदत्वेन सप्तसन्धानमहाकाव्यसरणि-शान्तिनाथचरित्रटीकादयश्च साहित्यसुधीत्वेन प्रख्यापनार्थं पर्याप्ता आसन्, तथाऽपि सहृदयानामेषां मनसि तदा तदा वल्ल्यां पर्णानीव प्रस्फुटन्तीनां काव्यलहरीणां सङ्ख्या तावती जाता यदेते 'कविरत्न'त्वेनैव प्रसिद्धि समुपगताः ।
श्रीविजयपद्मसूरयः-परीक्षायां 'बहुश्रुतत्वस्य निर्दोषं लक्षणं लिखतु' इति १५८ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202