Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । 'कर्णावती'नगरे चतुर्मासी पूर्णीकृत्य शत्रुञ्जयतीर्थं प्रति विहृतवन्तो वयं सर्वेऽपि । अस्माकं सर्वेषामपि देहे सातं वर्तते । तत्रापि भवतां सर्वेषां कुशलं कामये ।।
एतद् वर्षं पूज्यपादशासनसम्राटश्रीनेमिसूरिभगवतां सूरिपदशताब्द्या मङ्गलवर्षमस्ति । एते पूज्यपादा विंशतितमशताब्द्याः प्रभावकपुरुषा आसन् । तैर्जेनसङ्घस्योपरि बहव उपकाराः कृता इति तु विदितमेव त्वया । अस्मिन्नवसरे चित्तेऽनेके प्रश्नाः सञ्जायन्ते - कथमेक एव पुरुष एतादृशं कार्यं विधातुं शक्नुयात् ? कोऽत्र हेतुः ? किं मन्त्रौषधविद्यादिप्रयोगः, देवसाहाय्यमुत कोट्यधिपतिभक्तजनानां संस्तुतिः ? ।
नैतादृशः कोऽप्युपाय आश्रितः पूज्यपादैः । किन्तु केवलमदम्येच्छाशक्तिः यथार्थकार्यनिष्ठा-सात्त्विकता चैव तेषां सामर्थ्यमासीत् । 'मानवो यदिच्छति तत्कर्तुं शक्नोति' इति या लोकोक्तिविद्यते साऽत्र चरितार्थी भवति । यदि जनो निश्चितं कार्यं कर्तुं प्रबलेच्छामासेवेत तथा समर्पितभावेन निष्ठया च तत्कार्यं कुर्यात्तवश्यं सिद्धिर्भवत्येव । पूज्यपादश्रीनेमिसूरिभगवतां जीवने एतौ द्वावपि गुणौ दृश्येते स्म । तैर्यत्कार्यं महद् लघु वा सङ्घगतं व्यक्तिगतं वा कर्तुं निर्णीतं तत्कार्यस्य पारोऽवश्यं प्राप्तः । प्रत्येकं कार्यं स्वकीयं महत्त्वपूर्णं च विद्यते इति मनसिकृत्य निष्ठयोत्साहेन चैव ते कुर्वन्ति स्म । तत एव ते सदा साफल्यं प्राप्नुवन्ति स्म । यदि "कार्यं कुर्वतां चित्ते कार्य प्रत्यौदासीन्यं स्यात्, एतत्कार्यं न सिद्धयेत्तदा न काऽपि बाधा" इति मन्दभावो जागृयात् तहि न कदाऽपि सिद्धिर्भवति । यदि कदाचिद् दैववशात् सफलीभवेत्तदाऽपि चित्ते प्रसन्नता तु न स्यात्, यतस्तत्र निष्ठाया इच्छायाश्चाऽभाव आसीत् ।
तत्राऽपि यदि सात्त्विकता न स्यात्तदा सिद्धिर्भवेद्वा न वा भवेत् । यत्र सात्त्विकता तत्राऽशक्यमपि कार्यं शक्यं भवति । क्रिया ज्ञानं तपश्चेति यत्किमपि सात्त्विकतां विना प्रायो निष्फलं भवत्यथवा विशिष्टफलं तु नैव ददाति ।
किं नाम सात्त्विकता? मनसि वचसि काये च न काऽपि पापबुद्धिः, न च मायाप्रपञ्चादिकं
पत्रम्
१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202