________________
पत्रम्
मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । 'कर्णावती'नगरे चतुर्मासी पूर्णीकृत्य शत्रुञ्जयतीर्थं प्रति विहृतवन्तो वयं सर्वेऽपि । अस्माकं सर्वेषामपि देहे सातं वर्तते । तत्रापि भवतां सर्वेषां कुशलं कामये ।।
एतद् वर्षं पूज्यपादशासनसम्राटश्रीनेमिसूरिभगवतां सूरिपदशताब्द्या मङ्गलवर्षमस्ति । एते पूज्यपादा विंशतितमशताब्द्याः प्रभावकपुरुषा आसन् । तैर्जेनसङ्घस्योपरि बहव उपकाराः कृता इति तु विदितमेव त्वया । अस्मिन्नवसरे चित्तेऽनेके प्रश्नाः सञ्जायन्ते - कथमेक एव पुरुष एतादृशं कार्यं विधातुं शक्नुयात् ? कोऽत्र हेतुः ? किं मन्त्रौषधविद्यादिप्रयोगः, देवसाहाय्यमुत कोट्यधिपतिभक्तजनानां संस्तुतिः ? ।
नैतादृशः कोऽप्युपाय आश्रितः पूज्यपादैः । किन्तु केवलमदम्येच्छाशक्तिः यथार्थकार्यनिष्ठा-सात्त्विकता चैव तेषां सामर्थ्यमासीत् । 'मानवो यदिच्छति तत्कर्तुं शक्नोति' इति या लोकोक्तिविद्यते साऽत्र चरितार्थी भवति । यदि जनो निश्चितं कार्यं कर्तुं प्रबलेच्छामासेवेत तथा समर्पितभावेन निष्ठया च तत्कार्यं कुर्यात्तवश्यं सिद्धिर्भवत्येव । पूज्यपादश्रीनेमिसूरिभगवतां जीवने एतौ द्वावपि गुणौ दृश्येते स्म । तैर्यत्कार्यं महद् लघु वा सङ्घगतं व्यक्तिगतं वा कर्तुं निर्णीतं तत्कार्यस्य पारोऽवश्यं प्राप्तः । प्रत्येकं कार्यं स्वकीयं महत्त्वपूर्णं च विद्यते इति मनसिकृत्य निष्ठयोत्साहेन चैव ते कुर्वन्ति स्म । तत एव ते सदा साफल्यं प्राप्नुवन्ति स्म । यदि "कार्यं कुर्वतां चित्ते कार्य प्रत्यौदासीन्यं स्यात्, एतत्कार्यं न सिद्धयेत्तदा न काऽपि बाधा" इति मन्दभावो जागृयात् तहि न कदाऽपि सिद्धिर्भवति । यदि कदाचिद् दैववशात् सफलीभवेत्तदाऽपि चित्ते प्रसन्नता तु न स्यात्, यतस्तत्र निष्ठाया इच्छायाश्चाऽभाव आसीत् ।
तत्राऽपि यदि सात्त्विकता न स्यात्तदा सिद्धिर्भवेद्वा न वा भवेत् । यत्र सात्त्विकता तत्राऽशक्यमपि कार्यं शक्यं भवति । क्रिया ज्ञानं तपश्चेति यत्किमपि सात्त्विकतां विना प्रायो निष्फलं भवत्यथवा विशिष्टफलं तु नैव ददाति ।
किं नाम सात्त्विकता? मनसि वचसि काये च न काऽपि पापबुद्धिः, न च मायाप्रपञ्चादिकं
पत्रम्
१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org