Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 187
________________ 21 (प्राणिसङ्ग्रहालये) रमणः अहं विचारयामि यद् यद्ययं व्याघ्रो वक्तुं प्रभवेत् तदा स किं वदेत् ? गमनः स वदेद् यद् - भो मूर्ख ! नाऽहं व्याघ्रः, अहं तु चित्रकः !! शिक्षकः - (विद्यार्थिनं प्रति) - भो ! 'मम श्वा' इति विषये लिखितो निबन्धस्तु तव त्वद्भातुश्च समान एवाऽस्ति । किं त्वया ततश्चौर्यं कृत्वा लिखितोऽस्ति ? विद्यार्थीः - नैव महोदय ! किन्तु निबन्धस्य विषयभूतः श्वा समानोऽस्ति । ___ १७६ | शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202