Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
છો
गुहिरो जस्स य घोसो, चमक्करइ जुत्तिविज्जुआजाओ । परिसाइ वरिसइ सइ, वाइघणोऽयं बुहसिहिसुहो दिण्णं जेण मुहुत्तं, बिंबपइट्ठाइकज्जकरमउलं । वितहं कत्थ वि नाऽभू, रेहइ सोऽयं निमित्तण्णू बज्झ-भंततवसा, सुबंभतेएण तह य तेयंसी । पुहवीविक्वायजसो, परमोयंसी य तेणेसो अप्पसहावियसंजम-बलेण मंताइवेइणो वि परे । जेण विमूढा विहिया, मंतविउच्च स तओ तेण
૨૦ણો वागरण-नायगंथाइ-विहाणेणं पहावियं जेण ।। सासणमिमं हि तेणं, कविब्ब स पहावगो णेओ ॥११॥ सिद्धायल-रेवयगिरि-वाइतित्थेसु संघजत्ताओ । पूयापहावणाहिं, विहाविया सूरिणा बहुसो
રો सद्धसुहचिंतणपरो, मणुय-तिरिय-दुक्खदुरियहरणे य । कारुण्णपुण्णहियओ, करुणारसमुत्तिओ तेण ।
શરૂ सूरीसरचक्कीणं, एयारिसगुणसमिद्धिजुत्ताणं । कोडी वंदणसेणी, होज्जा कत्थूरसूरिस्स्
॥१४॥ जम्मसयद्दीदिवहे, नवनयण-गयण-नयणमिए (२०२९) वरिसे । सिरिनेमिसूरिगुरुणो, गुणगणगानं हियं विहियं
કો
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202