________________
21
(प्राणिसङ्ग्रहालये) रमणः अहं विचारयामि यद् यद्ययं व्याघ्रो
वक्तुं प्रभवेत् तदा स किं वदेत् ? गमनः स वदेद् यद् - भो मूर्ख ! नाऽहं
व्याघ्रः, अहं तु चित्रकः !!
शिक्षकः - (विद्यार्थिनं प्रति) - भो ! 'मम श्वा' इति विषये लिखितो निबन्धस्तु तव
त्वद्भातुश्च समान एवाऽस्ति । किं त्वया ततश्चौर्यं कृत्वा लिखितोऽस्ति ? विद्यार्थीः - नैव महोदय ! किन्तु निबन्धस्य विषयभूतः श्वा समानोऽस्ति ।
___ १७६ | शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org