SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 21 (प्राणिसङ्ग्रहालये) रमणः अहं विचारयामि यद् यद्ययं व्याघ्रो वक्तुं प्रभवेत् तदा स किं वदेत् ? गमनः स वदेद् यद् - भो मूर्ख ! नाऽहं व्याघ्रः, अहं तु चित्रकः !! शिक्षकः - (विद्यार्थिनं प्रति) - भो ! 'मम श्वा' इति विषये लिखितो निबन्धस्तु तव त्वद्भातुश्च समान एवाऽस्ति । किं त्वया ततश्चौर्यं कृत्वा लिखितोऽस्ति ? विद्यार्थीः - नैव महोदय ! किन्तु निबन्धस्य विषयभूतः श्वा समानोऽस्ति । ___ १७६ | शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy