Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विज्ञाय यदा वरस्य पित्र्यादयो गन्तुमुद्यताः, तदा कनीयस्या वाक्पटुता श्रेयस्करी जाता। "सत्यं वदामि, त्रुटि: केनाऽपि कर्तुं शक्यते। किन्त्वात्मीयानां त्रुटिः स्खलनं कथ्यते, परेषां सैवाऽपराधः । अहं निवेदयामि, भवती पश्यतु ममताम् । किं साऽपराधिनी प्रतिभाति ? दर्शनं विनैव कस्यचिद्विषये काऽपि धारणा नोचिता।" (कनीयसी, पृ. १८)इत्थमेतासु कथासु पात्राणां चरित्रस्य मनोवैज्ञानिक विश्लेषणं सर्वत्र राजते। अनुपमा नारीचरितस्योदात्तं स्वरूपं प्राकाश्यं नयति ।
'कुम्भस्नानस्य फलम्' इति कथा वर्तमानसमाजे वृद्धानां दुर्गतिं यथावत् प्रस्तूय तन्निवारणाय मार्गमपि निर्दिशति । 'लघीयसी मत्स्यकन्या' अनूदिताऽपि मार्मिकी हृदयहारिणी च विद्यते । महाभारते 'द्रौपदी त्वथ सञ्जज्ञे शचीभागादनिन्दिता । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता।" (आदि० ६७/१५७) इति वचनाद् द्रौपदी शच्या अवतारो भवति,न तु मायायाः, किन्तु न जाने 'मायाया महिमा' इति कथायां कथं सा 'महामाया' इत्यभिहिता ?
अस्य ग्रन्थस्य मुद्रणं प्रायशः त्रुटिरहितं वर्तते । ग्रन्थोऽयं सर्वैः सङ्ग्राह्यः पठनीयश्च । जयतु संस्कृतम् ।
१६६ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202