Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 178
________________ ग्रन्थसमीक्षा विद्योत्तमाकालिदासीयम् (महाकाव्यम्) (समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२) रचयिता तथा प्रकाशकः - डा. आचार्य रामकिशोर मिश्रः२९५/१४, पट्टीरामपुरम्, खेकड़ा, बागपत, उ.प्र. २०११०१) प्रकाशनतिथिः - चैत्रशुक्ला प्रतिपदा, २०६३/ पृ.सं. १६०/मूल्यम् - २००/ विद्यन्ते विबुधवाणीवाङ्मये वाल्मीकि-व्यास-भास-कालिदास-भारवि-माघादयो महाकवयः, तेषु कालिदासः 'कविकुलगुरुः' इत्यभिधीयते । तस्य महाकवेः पत्नी 'विद्योत्तमा' बभूवेति विद्वज्जना मन्यन्ते । कविवरेण डा.रामकिशोरमहाभागेन कालिदासं विद्योत्तमां चाऽवलम्ब्य 'विद्योत्तमाकालिदासीयम्' इति महाकाव्यं व्यरचि । अस्मिन् महाकाव्ये - एकविंशतिः सर्गा विलसन्ति । प्रथमसर्गे - काशिराजः शारदानन्दो नाम सन्ततिं कामयते । द्वितीयसर्गे - विद्योतमा जायते । तृतीयसर्गे- सा-यो मां शास्त्रार्थेन जेष्यति, तेन सह विवाहं करिष्ये- इति प्रतिजानीते । चतुर्थसर्गे- भैरवनाथेन साकं तस्याः शास्त्रार्थो वर्ण्यते। पञ्चमसर्गे - मातुः पुत्रीविवाहचिन्ता । षष्ठसर्गे - तस्याः प्रतारणयोजना । सप्तमसर्गे - मौनशास्त्रार्थो भवति । अष्टमसर्गे - कालिदासेन साकं तस्या विवाहः । नवमसर्गेसौभाग्यनिशायां तया स व्यज्यते । दशमसर्गे-गुरुणा सह कालिदासस्य विमर्शः । एकादशसर्गे - पुत्रीविषये पितुश्चिन्तोच्यते । द्वादशसर्गे कालिदासः पत्नी प्राप्तुं प्रयतते । त्रयोदशसर्गे - विद्योत्तमा कालिदासं कविं विधातुं यतते । चतुर्दशसर्गे-कालिदासस्य कवित्वं निगद्यते । पञ्चदशसर्गे - विद्योत्तमा न्यायं प्राप्तुं विक्रमादित्यराजसभां प्रति याति । षोडशसर्गे-तयोविवादो निर्णयश्च । सप्तदशसर्गे- तयोः प्रणयपरिचर्बोच्यते । अष्टादशसर्गे-पुत्राप्तिर्वात्सल्यं च । एकोनविंशसर्गे-गृहचर्चा । विंशसर्गे - दाम्पत्यमुपवर्ण्यते । एकविंशसर्गे च - बालशिक्षणं विस्तरेण प्रस्तूयते । ग्रन्थात् प्राक् कविकथनं ग्रन्थान्ते च कविपरिचायिका कविपरिचयद्वादशकं च विलसन्ति । अस्मिन् महाकाव्येऽनेके विषया नूतनतया प्रतिपादिताः सन्ति, तद् यथा-षोडशे सर्गे पतिपत्नीविवादः, अष्टादशे सर्गे बालक्रीडावर्णनम्, एकविंशे च सर्गे बालशिक्षणम् । बालशिक्षणे ग्रन्थसमीक्षा १६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202