Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गुर्जरभाषया विरचितानि तु गाथासहस्राणि सन्ति ।
प्रवर्तकमुनिश्रीयशोविजया: जन्मना गोपालकानामेतेषां ज्ञानसम्पद् नितरां विस्मयावहा । श्रामण्यात् पूर्वं गाथासप्तकमात्रस्य नामस्तवस्य कण्ठस्थीकरणे मासषट्कं निर्गमितवतामेषां प्रव्रज्यानन्तरं परमगुरूणां श्रीनेमिसूरिभगवतामाशिषा तावान् प्रज्ञातिशय आविर्भूतो यद् विद्वद्भिः सह कस्मिन्नपि विषये संस्कृतपद्यैरेव सम्भाषणं कर्तुं क्षमा जाता: । दौर्भाग्यादेतेषामिहलीलाऽतिशीघ्रं समाप्ता । परं तावत्यत्यल्पेऽपि काले एतैर्विरचितानि स्तुतिकल्पलतादिग्रन्थसत्कानि चित्रकाव्यादिश्लोकशतानि दृष्ट्वाऽनुमातुं शक्यते यदेतेषां दीर्घायुष्कत्वे विद्वत्तायाः फलरूपेण विश्वेन किमलप्स्यत ।
मुनिश्रीरत्नप्रभविजया :- गृहस्थाश्रमे भारतवर्षस्य सर्वप्रथमा होमियोपथीविषये एम्. डी. उपाधिधारकाश्चिकित्सका एते षष्टितमवर्षे प्रव्रज्यां गृहीत्वा, तस्मिन् वयस्यप्यविरतमध्ययनं कृत्वा विश्वाय महन्तमुपहारं दत्तवन्तः - स च Sramana Bhagawan Mahaveera (8 Vol. 2500 pages) इति नाम्नाऽऽङ्ग्लभाषानिबद्धं श्रीवीरप्रभोः सम्पूर्णं जीवनचरित्रम् । तथा आङ्ग्लभाषयैव जैनदर्शनसम्बद्धानन्यानपि ग्रन्थानेते ग्रथितवन्तः ।
अपरं च श्रीविजयदक्षसूरि - श्रीसुमित्रविजय - श्रीगुणविजय - श्रीजयानन्दविजयश्रीशिवानन्दविजय-श्रीप्रतापविजयादयो भूरयो विद्वांसोऽस्यामेव परम्परायां लब्धजन्मानः । एतेऽपि बह्वीनां रचनानां सूत्रधाराः । वस्तुत एतद्वंशजस्यैकैकस्य श्रमणस्य ज्ञानसाधना किञ्चिदपूर्वैवाऽऽसीत् । परं कतमानहं संस्तुयाम् ? कतीनां ग्रन्थरत्नानामुल्लेखं कुर्याम् ? महत: सन्तोषस्य विषयस्त्वेष यदद्यपर्यन्तं सा ज्ञानिपरम्पराऽक्षुण्णा विद्यते ।
-
केचित् पुरोभागिनः कथयेयुर्यत् स्तुतिपरकवाग्विलासो माऽस्तु, वस्तुनिष्ठपरिचयो भवतु । परं ते एव प्रष्टव्या यदमृतस्य कृते 'इदं श्रेष्ठ' मित्यतिरिच्य वास्तविकोऽभिप्रायः किं सम्भवेत् । वस्तुतः परमगुरुभिः कठोरपरिश्रमेण सज्जीकृतानां कुलगौरवीभूतानां श्रमणवरेण्यानां वास्तविकवर्णनेऽपि महाग्रन्था आवश्यकाः । परं केवलं ज्ञानसाधनालेशवर्णनेन मां विरमयत्यात्मप्रशस्त्यकरणरूपाऽस्माकं मर्यादा । अथ चैतस्मिन् परमगुरुसूरिपदशताब्दीवर्षे तेषां चरणयोर्ममैषैव विज्ञप्तिर्यत्तेषामनुग्रहेण तेषामेवाऽयं शिशुः स्वजीवने संरक्षेत् संवर्धयेच्च कुलगौरवंनेमिकुलगौरवम् ।
१६०
शासनसम्राड् - विशेष:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202