SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरि-श्रीहेमचन्द्राचार्य-श्रीयशोविजयप्रभृतिश्रुतधराणां ग्रन्था हस्तलिखितपत्रेभ्यः समुद्धृताः, संशोधिताः, सम्पादिता विंशतितमशताब्द्यामैदम्प्राथम्येन प्राकाश्यं नीताश्च । वार्धक्ये बहुवर्षाणि यावत् प्रज्ञाचक्षुष्कत्वेऽपि शिल्पशास्त्रनिपुणा एते केवलं हस्तस्पर्शनेन धर्मस्थानस्थवास्तुदोष-तत्परिहारादि वक्तुं शक्नुवन्ति स्म । मुहूर्तादिप्रदानार्थं ग्रहगत्यादिगणितं त्वेतेषां मनस्येव प्रचलति स्म । परमेते यथा ज्ञानागाधत्वेन रत्नाकरमनुहरन्ते स्म तथैव गभीरतया नम्रतादिगुणरत्नैश्चाऽपि । अध्यापनेऽध्ययनार्थिनां साहाय्ये चैतेषामभ्यधिका रुचिरासीत् । रत्नप्रभाख्या जैनतर्कभाषायाष्टीका, नवतत्त्वविस्तरार्थः, मूर्तिमन्तव्यमीमांसा, जैनतत्त्वसारः-इत्यादीन्यास्वाद्यतमान्येतेषां विद्वत्तायाः फलानि । श्रीविजयनन्दनसूरयः-परमगुरूणां परमकृपापात्रेष्वेतेषु तेषां सर्वाऽपि प्रतिभा सङ्क्रान्ताऽऽसीद् । अतो ज्ञानसाधनाक्षेत्रे परमगुरूणामिवैषामपि प्रथमपङ्क्तावविचलं स्थानम् । एतैः साङ्गोपाङ्गमधीतानां ग्रन्थानां नामसूचिरपि पृष्ठं व्याप्नुयात् । जैनन्याये एभिः किमपि ज्ञातव्यमवशिष्टं नाऽऽसीत् । कर्मशास्त्रे एतेषां प्रगतिपरिचयार्थमेतदेव पर्याप्तं यत् कर्मप्रकृतिनामको महाग्रन्थोऽपि ग्रामानुग्रामं विहरता रात्रौ चन्द्रिकायां स्वयमेवाऽवगाहितः । आगमे त्वेतेषां परिणत्यर्थं किं वक्तव्यं तदेव न ज्ञायते । ज्योतिषमेभिः स्वयमेव परिशील्य तथाऽऽत्मसात्कृतं यत् स्वजीवनकाले सम्पूर्णे भारतवर्षे जायमानेषु जैनशासनकार्येषु प्रतिशतं नवत्यंशेषु (९०%) एतेषामेव मुहूर्तदानादिकं भवति स्म । शिल्पशास्त्रप्रवीणानामेषां मार्गदर्शनेन निर्मितिं प्राप्ता जिनालयाः शतशः । सर्वेषु दर्शनेष्वेषां निर्बाधा गतिः । जैनतर्कसङ्ग्रह-जैनसिद्धान्तमुक्तावलीकर्मस्तवप्रकाश-षडशीतिप्रकाश-हैमनेमिप्रवेशिका-आचेलक्यतत्त्व-पर्युषणातिथिविनिश्चयसमुद्घाततत्त्व-स्याद्वादरहस्यपत्रविवरण-कदम्बगिरिस्तोत्रादिग्रन्था एतेषां सर्वतन्त्रस्वतन्त्रत्वपरिचायकाः । श्रीविजयविज्ञानसूरयः-परमगुरूणां सर्वेषु व्यावहारिककार्येषु सहयोगिनः, 'चाणक्य' रूपेण परिचीयमाना एते षड्दर्शनादिषु पारङ्गता आसन् । परमगुरुप्रतिच्छायाकल्पनं शिष्येषु सर्वतोमुख्याः प्रतिभायाः प्रकटनं चैते स्वधर्मत्वेन स्वीकृतवन्तः । श्रीविजयामृतसूरयः-यद्यप्येतेषां सर्वज्ञसिद्धिटीका-स्याद्वादकल्पलतावतारिकादिग्रन्था न्यायकोविदत्वेन सप्तसन्धानमहाकाव्यसरणि-शान्तिनाथचरित्रटीकादयश्च साहित्यसुधीत्वेन प्रख्यापनार्थं पर्याप्ता आसन्, तथाऽपि सहृदयानामेषां मनसि तदा तदा वल्ल्यां पर्णानीव प्रस्फुटन्तीनां काव्यलहरीणां सङ्ख्या तावती जाता यदेते 'कविरत्न'त्वेनैव प्रसिद्धि समुपगताः । श्रीविजयपद्मसूरयः-परीक्षायां 'बहुश्रुतत्वस्य निर्दोषं लक्षणं लिखतु' इति १५८ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy