________________
प्रश्नस्योत्तररूपेण यदि विद्यार्थी 'विजयपद्मसूरित्वं' लिखेत् तद्यपि तस्मै पूर्णाङ्का दातव्या भवेयुस्तादृश्येतेषां ज्ञानसम्पत्तिः । कवित्ववित्तसम्पन्नानामेतेषां प्रतिनिमेषमेकं श्लोकं रचयितुं सामर्थ्यमासीत् । स्तोत्रचिन्तामणि-प्राकृतकाव्यप्रकाशादिग्रन्थैः काव्यसाहित्यं, विशेषतो भक्तिकाव्यक्षेत्रमेतैः सुपरिपुष्टम्। श्रमणोपासकेषु ज्ञानवृद्ध्यर्थमेते प्रवचनकिरणावलीदेशनाचिन्तामणि-श्रावकधर्मजागरिकादिग्रन्थान् सन्दृब्धवन्तः ।
श्रीविजयलावण्यसूरयः-किमेक एव पुरुषो व्याकरणं, नव्यन्यायः, जैनन्यायः, साहित्यं, व्याख्यानम् - एषु सर्वेषु क्षेत्रेष्वसाधारणं प्रभुत्वं धर्तुं शक्नुयाद् - इति प्रश्ने श्रीलावण्यसूरीणामेव नाम ग्रहीतव्यं भवेत् । किमधिकेन ? एतासु सर्वासु शाखासु मनीषिणामेतेषां तावन्महत्त्वपूर्ण योगदानं यत् प्रत्येकं शाखाया अध्ययनकर्तृणामेकः स्वप्नो भवति-अहं लावण्यसूरिभवेयमिति । नयरहस्य-नयोपदेश-न्यायसङ्ग्रह-अनेकान्तव्यवस्था-शास्त्रवार्तासमुच्चय-द्वात्रिंशद्वात्रिंशिकातिलकमञ्जरी-काव्यानुशासनादिटीकारचनानां धातुरत्नाकर-सिद्धहेमशब्दानुशासनबृहन्न्यासानुसन्धान-तत्त्वार्थत्रिसूत्रीप्रकाशिकादिग्रन्थसृष्टीनां चैतेषामेव विधातृत्वेऽपि; ग्रन्थसङ्ख्याया अत्यधिकत्वाद्, ग्रन्थानां बृहत्कायत्वात्, प्रतिपाद्यमानविषयाणां च प्राज्यत्वान्मनस्याशङ्कोद्भवति यद्, भविष्यति कदाचिदितिहासपण्डितेषु मिथ्याविवादो भविष्यति - किमेतावन्तो ग्रन्था एकेनैव लावण्यसूरिणा विरचिताः ? इति ।
श्रीविजयकस्तूरसूरयः-प्राकृतभाषाया अध्ययने तत्साहित्यस्य प्रणयने चैते नूनं दीपदण्डायन्ते। उपेक्षितप्रायमेतत् क्षेत्रमेते स्वपरिश्रमपीयूषेण पुलकितं कृतवन्तः । एतेषां प्राकृतविज्ञान-पाठमाला प्राकृतभाषाध्ययनक्षेत्रे एको नून आविष्कारः । पाइयविन्नाणकहापाइयविन्नाणगाहा-सिरिउसहणाहचरिय-सिरिचन्दरायचरियादिग्रन्थग्रथनेन सिरिसिरिवालकहासिरिधणवालकहा-करुणरसकदम्बकादि-ग्रन्थसम्पादनेन चैते प्राकृतसाहित्यक्षेत्रे नूतनयुगं प्रवर्तितवन्तः ।
श्रीविजयधर्मधुरन्धरसूरयः- 'यथा नाम तथा गुणा' इत्युक्तिं चरितार्थयन्त एते सत्यं विद्वद्धुरीणा आसन् । ज्ञानसाधनायाः सर्वोच्च शिखरमेते आरूढाः । एभिर्विरचितेभ्यो न्यायव्याकरण-साहित्यादिविषयकशताधिकग्रन्थेभ्यः कतिपयानां नामोल्लेख एवाऽस्मान् चित्रचित्रितान् कर्तुं क्षमः - सिद्धहेमसरस्वती, लक्षणार्थचन्द्रिका, लक्षणविलासः, अनेकार्थसाहस्री, नयवादः, आत्मवादः, निह्नववादः, पञ्चलक्षणीगूढार्थरहस्यं, कर्मप्रवादमीमांसा (रम्यातिरम्यैः पद्यैः कर्मशास्त्रनिरूपको ग्रन्थः), मयूरदूतम्, आर्षभीयचरितं, वज्जचरियं, समणधम्मरसायणं (प्राकृते गीतगोविन्दसमं गेयकाव्यं), अण्णुत्तिसयं, काव्यविमर्श इत्यादि । काव्यश्रीप्रियतमानामेतेषां
कुलगौरवम् | १५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org