Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 168
________________ भवति, परं श्रीविजयनेमिसूरिशिष्यैः तच्छून्यावकाशः सदैव निरुद्धः । प्रायो द्विशतवर्षीयान्धकारयुगानन्तरं परमगुरुभि नशासने यद् ज्ञानज्योतिः पुनः प्रज्वालितं तस्याऽद्यपर्यन्तं संरक्षणमुद्दीपनं चैतैः कृतम् । कष्टेन विश्वसितुं शक्याऽपि नितान्तं सत्या सा ज्ञानसाधनाऽत्र प्रस्तूयते । इदमत्राऽवधेयम् – प्रत्येकं प्रतिभासम्पन्नो मुनिवरोऽधिकाधिकज्ञानशाखानां परिचयवान् स्यात्, अतिप्रचलितशाखासु तु सर्वासु यथाशक्ति प्रावीण्यं दध्याच्चेति जैनशासनेऽपेक्ष्यते । वस्तुतो जैनशास्त्रेषु सर्वतत्त्वधारासत्कविचारपरिशीलनाद्, जैनशास्त्रकाराणामनेकशास्त्रप्रावीण्यात् स्वयं जैनदर्शनस्याऽतिविशालत्वाच्चैकस्याऽपि जैनसिद्धान्ताकरग्रन्थस्य पठनार्थमनेकशास्त्राणां ज्ञानमावश्यकं भवति । फलतः सामान्योऽपि कश्चिज्जैनदर्शनवेत्ता पञ्चषाणां शाखानामधिकारी स्यात्तर्हि नाऽऽश्चर्यम् । अत एवाऽत्र तेषां तेषां महाज्ञानिनां तत्तच्छाखासु वैशारद्यमेव वर्ण्यते न पुनः सर्वशाखाभ्यासवार्ता । यतः श्रीविजयनेमिसूरिभगवन्तः स्वशिष्यान् प्रथमं तावत्श्रीसिद्धहेमशब्दानुशासनं, प्राकृतव्याकरणं, अमरकोशः, महाकाव्यादिसंस्कृतसाहित्यं, श्रमणचर्यावैराग्यादिविषयकप्रकरणानि, जैनन्याय-जैनदर्शनविषयकग्रन्थाः, कर्मशास्त्रसूत्राणि, सिद्धान्तलक्षणप्रभृतिनव्यन्यायं, तर्कसङ्ग्रहमुक्तावली-साङ्ख्यतत्त्वकौमुदी-पातञ्जलयोगसूत्रअर्थसङ्ग्रहवेदान्तपरिभाषादिसर्वदर्शनप्राथमिकग्रन्था इत्यादि पाठयन्ति स्मैव । एतावदधिगत्याऽभिलषितशाखास्वधिकपरिश्रमः क्रियते स्म । अस्तु, प्रकृतं प्रस्तुमः । परमगुरूणां शिष्यप्रशिष्यादयस्तेषां जीवितावधौ एव सपादशताधिका आसन् । तेषामध्ययनार्थं काशीपण्डिता मैथिलपण्डिताश्च सहैव वसन्ति स्म । स्वयं सर्वतन्त्रस्वतन्त्राः परमगुरवोऽपि ताननुदिनं पाठयन्ति स्म । एकैकः श्रमणः प्रतिदिनं दशतो द्वादश घण्टाः स्वाध्याये निर्गमयेदिति तेषामाग्रहस्तदर्थं च स्वयमेवाऽवधानं दधति स्म । शास्त्रनैपुण्यम्, उत्कृष्टाऽध्यापनशैली, हितबुद्धिपूर्णा कठोरता, अपूर्वा प्रज्ञाप्रेरणशक्तिः, पाठने उत्साहः-इत्यादीनां समेषामध्यापकोचितगुणानां तेषु सुभगः समन्वय आसीत् । अथ शिष्यप्रशिष्या अपि बुद्धिमन्तः परिश्रमवन्तश्चाऽऽसन । फलतो जैनशासनेन बहवो विद्वत्तल्लजा लब्धाः । तथाहि श्रीविजयदर्शनसूरयः-एते प्राचीनन्याये पारदृश्वान आसन् । दार्शनिकाचार्येषु त्वेतेऽद्वितीयाः। सम्मतितर्कमहार्णवावतारिका, खण्डनखण्डखाद्यटीका, तत्त्वार्थविवरणगूढार्थदीपिका, स्याद्वादबिन्दुः, पर्युषणाकल्पलता-इत्यादीन् विद्वत्ताप्रचुरान् ग्रन्थान् विरचय्यैते प्राचीनन्यायाध्ययनपरम्पराया मूलाधारं पुनः स्थापितवन्तः । श्रीविजयोदयसूरयः-गीतार्थत्वस्य पर्यायवाचिशब्दोऽस्त्येषां नाम । कस्मिन्शास्त्रे एतेषामधिकारो नाऽऽसीदित्येव प्रश्नः । परमगुरूणां पुण्यनिश्रायामेतैः श्रीसिद्धसेनादिवाकर कुलगौरवम् | १५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202