Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शासनसम्राजां दीर्घदर्शिता निर्भीकता च
मुनिकल्याणकीर्तिविजयः
बहुधा जना अल्पदर्शिनो भयाकुलाश्च भवन्ति । सद्यो लाभं सुखं वा वीक्ष्य तत्प्राप्त्यर्थं यथासुखं वर्तन्ते आचरन्ति च, किन्तु भाविनि काले तदाचरणं कीदृगिष्टानिष्टफलदायकं भविष्यतीति तु नैव विचारयन्ति । अतो यदा तदनिष्टफलमुद्भवति तदा तेऽन्येषामुपरि दोषारोपणं कृत्वा रुदन्ति किन्तु स्वस्यैवाऽयं दोषः पुरा कृत इति तु नैव चिन्तयन्ति स्वीकुर्वन्ति वा । अथ च कदाचिद् भाग्यवशात् तत इष्टफलं प्राप्येत तदा ते वृथाऽभिमानं वहन्तो गर्वोन्नता अटन्ति । किन्तु बहुशोऽपि नैष्फल्यं प्राप्ता अपि ते न कदाचिद् दीर्घदृष्टेर्लाभान् विचारयन्ति, प्रत्युत दीर्घदर्शिनो जनान् दीर्घसूत्रितया निन्दन्तः स्वीयप्रशंसामेव कुर्वन्तितराम् ।
एतस्याश्चाऽल्पदर्शिताया फलत्वेन ते सदाऽपि भयाकुला भवन्ति । यतः स्वीयाल्पविचारिताया अविचारिताया वा फलत्वेन सदाऽपि भयं चिन्ता वा तान् पीडयत्येव ।
किन्तु, महापुरुषा विचारशीला वा जनाः सर्वत्राऽपि कार्ये - लघौ वा महति वा तद्गुणदोषादिकं सम्यग् विचार्यैव वरीवृत्यन्ते । अथवा, एतद्रीत्या विचारणादेव ते महापुरुषा भवन्तीति तु सम्यग् विधानम् । यदपि तैः कृतं क्रियते करिष्यते वा तत्र सर्वत्र ते जागृताः सावधानाश्च भवन्ति । तस्येष्टत्वानिष्टत्वादिकं तेषां मनःपटले पूर्वमेव प्रतिफलितं भवति । अतः स्वकार्यस्य सर्वमपि फलं तेषां धारणानुसारमेव भवति । अथ च कदाचिद् दैवात् समस्या काचित् समुद्भवेद् विपरीतं फलं वाऽपि प्राप्येत तदाऽपि तेषां दुःखमुद्वेगो भयं वा न भवेत् । यतस्ते सर्वमप्येतद् विचारितपूर्विण एव भवन्ति । ततश्च तस्य निवारण एव ते प्रयत्नशीला भवन्ति न तु शोचने । तेषामीदृश्या विचारशैल्याः फलतया ते सदा निर्भीकाश्चाऽपि भवन्ति । तेषामेक एव मन्त्रो भवति यत् – तथैव वर्तितव्यं यथा न काचित् समस्योद्भवेत्, यदि च दैवात् समस्योद्भवेत्
I
१५२ शासनसम्राड् - विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202