Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 164
________________ तदा तन्निवारण एव प्रयतनीयं न तु भयाकुलतया शोचनीयम् । ईदृशा दीर्घदर्शिनो विचारशीलाश्च जना विरलतयैव प्राप्यन्ते, ईदृशैश्च जनैरेव जागतिकेतिहासस्य पृष्ठानि व्याप्तानि । शासनसम्राजः पूज्याचार्याः श्रीविजयनेमिसूरीश्वरा ईदृशा एव निर्भीका दीर्घदृष्टियुताश्च महापुरुषा आसन् । द्वावप्येतौ गुणौ तेषां निसर्गत एवाऽऽस्ताम् । आ बाल्यादेव ते कुत्रचिदपि परिस्थिती निर्भयतयैवाऽवर्तन्त दीर्घदर्शित्वाच्च परिसरलक्षणानि निरीक्ष्यैव भावि वृत्तमनुमातुं ज्ञातुं च क्षमा आसन् । (अत एव व्यावहारिकशिक्षणप्राप्त्यनन्तरं तरुणेऽपि वयसि तैर्वाणिज्यमपि तदेव कृतं यस्मिन् निर्भयता दीर्घदर्शिताऽनुमाशक्तिश्चैव प्राधान्येनोपयुज्यन्ते ।) ईदृशक्षमतावत्त्वात् ते यदा कदाऽपि भाविनमपायं प्रथमत एव जानन्ति स्म, स्वसमीपमागतानां च जनानां पदरवत एव ते कथं किमर्थं वाऽऽगता इत्यप्यवबुध्यन्ते स्म । तेषां जीवने तादृशा बहवः प्रसङ्गा घटिता यत्र तेषां दीर्घदर्शिताया निर्भीकतायाश्च फलत्वेन समाजस्य लाभो जातो नैकशोऽपायहांनमपि च सञ्जातम् । तादृशमेकं वा प्रसङ्गं पश्यामः । गूर्जरदेशे अहमदाबादनगरे जैनैस्तीर्थरक्षणार्थं 'श्रेष्ठिआणंदजी-कल्याणजीसंस्था' इत्यभिधा संस्था स्थापिताऽस्ति प्रायो द्विशतवर्षपूर्वम् । तस्याः संस्थायाः प्रमुखो हि अहमदाबादस्याऽऽधनगरवेष्ठि-शान्तिदासस्य वंशज एव भवितमहती नियमः. अन्ये सभ्याः प्रतिनिधयश्च समग्रदेशस्य विभिन्नप्रान्तेभ्यश्चीयन्ते । शासनसम्राजां काले प्रारम्भे श्रेष्ठिश्रीलालभाई-दलपतभाईमहोदयस्तस्याः संस्थायाः प्रामुख्यं भजति स्म । (तन्नाम्ना अहमदाबादनगरेऽद्याऽपि एल्.डी.इत्युपाह्वा बढ्यो विद्यासंस्था वरीवृत्यन्ते ।) सोऽतीव कुशलः कार्यनिपुणः प्रभावकव्यक्तित्वशाली चाऽऽसीत् । आङ्ग्लसर्वकारोऽपि तदीयकार्यदक्षतया प्रभावितः सन् तस्मै 'सरदार' इति बिरुदं दत्तपूर्वी । लालभाईश्रेष्ठिनः प्रभावस्तु वाइसरोय-पर्यन्तानां सर्वेषां ब्रिटिशसर्वकारीयाधिकारिणामुपर्यासीत् । ___ तदात्वे भारतस्य ब्रिटिशसर्वकारस्य वाइसरोय् लोर्डकर्झन् आसीत् । स कदाचित् आबूदेलवाडातीर्थस्य दर्शनार्थं गतः । तदा तत्र तस्य गमनं ज्ञात्वा मुम्बई-अहमदाबादादिनगरेभ्यो बहवः श्रेष्ठिनोऽपि तत्र गता आसन् । किन्तु लालभाईश्रेष्ठी ह्यन्यकार्यव्यग्रत्वात् तत्र गमनार्थं सज्जो नाऽऽसीत् । एतज्ज्ञात्वा दीर्घदर्शिनः पूज्यशासनसम्राजः श्रेष्ठिनमाहूय तत्र गमनार्थं बहुशः प्रेरितवन्तः । अतः सोऽपि 'गुर्वाज्ञा प्रमाण मिति चिन्तयन् आबूपर्वतं प्राप्तः । इतो लॉर्डकर्झन् कलामर्मज्ञ आसीत् । आबू-देलवाडातीर्थस्थान् जिनालयान् दृष्ट्वा स आश्चर्यचकितो जातः । ईदृशी सूक्ष्मा कला तेन न कुत्राऽपि निरीक्षिताऽऽसीत् । अथ च स शासनसम्राजां दीर्घदर्शिता निर्भीकता च | १५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202