Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कालग्रस्तान् जिनालयान् जीर्णीभूतान् दृष्ट्वा चिन्तितवान् यदमीषामुद्धारः कर्तव्यः । स जैनसङ्घाग्रण्यः कथितवान् यद् ‘वयम् (आङ्ग्लसर्वकारः) एतेषां जिनालयानामुद्धारं करिष्यामः । भवद्भिरेतदर्थं मह्यमनुमतिर्दातव्या ।'
एतच्छ्रुत्वा सर्वेऽपि तेऽग्रण्यः स्तब्धाः सञ्जाताः । वाइसरोय्-महोदयमेतदर्थं निषेधयितुं न कस्याऽपि सामर्थ्यमासीत् । तावता लालभाई-श्रेष्ठिना नम्रतया कथितं- 'महोदय ! वयं जैना एवैतेषां जीर्णोद्धारं कारयिष्यामः ।'
__ लॉर्डकर्झन् उक्तवान् - 'जिनालयानां जीर्णोद्धारार्थं पुष्कलं धनमावश्यकम् । तच्च भवन्तो व्ययितुं न शक्ताः । अतो वयमेव तद् व्ययं करिष्यामः, निपुणैरभियन्तृभिः कुशलशिल्पिभिश्च जीर्णोद्धारं कारयिष्यामः ।'
तदा प्रत्युत्पन्नमतिना लालभाई-श्रेष्ठिना सगौरवं प्रत्युत्तरितं - 'महाभाग ! समग्रे भारतदेशे विंशतिर्लक्षं जैनाः सन्ति । यद्यहं तीर्थोद्धारार्थं तान् याचेय तदा ते सर्वेऽपि मे एकैकं वा रूप्यकमवश्यं दास्यन्ति । एवं स्थिते विंशतिर्लक्षं रूप्यकाणां तु सहजं प्राप्स्यते । तेन धनेन वयमेवाऽस्य तीर्थस्योद्धारं कारयिष्यामः । तथा यैः शिल्पिभिरेते जिनालया निर्मितास्तेषां वंशजाः शिल्पकलाकुशलाः शिल्पिनोऽद्याऽपि विद्यन्ते । तैरेव वयं जीर्णोद्धारं कारयिष्यामः । अतो भवद्भिः कष्टं न ग्राह्यम् ।'
एतन्निशम्य सस्मितं लॉर्डकर्झन् अवदत् - 'लालभाई ! भारतस्यैकतृतीयांशं वाणिज्यं जैनानां हस्तगतमित्यहं जानाम्येव' (अतो भवन्त एतज्जीर्णोद्धारं कर्तुं समर्था एव ।) ।
एतत्संवादं श्रुत्वाऽऽश्वस्ता अन्ये जैनाग्रण्यो विचिन्तितवन्तो यद् - 'यदि दीर्घद्रष्टुभिः शासनसम्राभिर्विजयनेमिसूरिभिराग्रहं कृत्वा लालभाईश्रेष्ठ्यत्र प्रेषितो नाऽभविष्यत् तदाऽद्य तीर्थमिदं जिनालयाश्चैतेऽस्मद्धस्तच्युता अभविष्यन्, समग्रो जैनसङ्घश्चाऽस्मान् निन्दन्नभविष्यदद्य । किन्तु पूज्यगुरुवर्याणां दीर्घदर्शितया लालभाईश्रेष्ठिनश्च दक्षतया रक्षिता वयमपयशसः।'
एतस्मात् प्रसङ्गाद् ज्ञायते यत् पूज्याः शासनसम्राजः कियद्दूरपर्यन्तं द्रष्टुं विचारयितुं च शक्ता आसन्, अनेन गुणेन च तैः कथङ्कारं समाजरक्षणं तीर्थरक्षणं च कृतम् ।
अधुना तेषां निर्भीकतागुणं प्रदर्शयन्तं प्रसङ्गमेकं पश्यामः ।
अहमदाबादनगरे तदा मुख्याधिकारी (Commisioner) प्राट-इत्याख्यः आङ्ग्लाधिकार्यासीत् । तस्य सचिवौ द्वौ वणिजावास्ताम् । तत्पार्खादन्यदा तेनाऽधिकारिणा ज्ञातं यज्जैनेषु विजयनेमिसूरीश्वरेत्याख्या धर्माचार्यास्तेजस्विनो विद्वांसश्च सन्तीति । अतः स तान् मेलितुं निर्णीतवान् । तस्येमं निर्णयं ज्ञात्वैकतम: सचिवो गुरुवर्याणां पार्वे आगत्य प्रार्थितवान्
१५४ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202