Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 150
________________ अनेकतीर्थोद्धारकः (१) वलभीपुरम् - 'श्रीदेवर्धिगणिक्षमाश्रमणमहाराजस्य सान्निध्ये नगरेऽस्मिन्नाचार्याणां पञ्चशती मीलिताऽऽसीत् । तदा च लुप्तं जायमाना आगमा अत्र तालपत्रेषु लिपीकृता आसन्-' इत्येतस्येतिहासस्य स्मृतिश्चिरन्तनी यथा स्यात् तथा किञ्चित् स्मारकमत्र करणीयमिति श्रीवृद्धिचन्द्रमहाराजस्याऽभिलाष आसीत् । स्वगुरुभगवतस्तादृशमभिलाषं परिपूर्णं कर्तुं पूज्यस्य सङ्कल्प आसीत् । वलभीपुरस्य ठक्कुरो यदेतज्ज्ञातवान् तदा तदर्थं भूमिं दातुं स्वकीयामिच्छां प्रकटितवान् । किन्तु पूज्यो निःशुल्कं भूमिग्रहणं निषिद्धवान् । क्रीत्वैव भूमिः सम्पादिता । तत्र च श्रीजिनदास-धर्मदाससंस्थामाध्यमेन त्रिभूमिको जिनप्रासादो निर्मितो जातः । तत्रैव च भूमिगृहे पञ्चशताचार्याणां सम्मेलनस्य भव्यं तद् दृश्यं पाषाणे उत्कीर्य स्थापितमस्ति । (२) वामजतीर्थम् - बहुवर्षेभ्यः पूर्वं ततो ग्रामात् श्रीआदीश्वरभगवतः प्रतिमा भूमेः प्रकटिताऽऽसीत् । ग्रामे यद्यपि जैनानां गृहाणि नैवाऽऽसन् किन्तु ग्रामीणानां तत्प्रतिमाविषये दृढा श्रद्धाऽऽसीत् । श्रेष्ठिश्रीसाराभाईमहोदयस्य प्रतिमैषा शेरीसातीर्थं नेतव्येत्यभिलाष आसीत् किन्तु ग्रामजनैः स्वविरोधः प्रदर्शितः । अनन्तरं पूज्यस्तत्राऽऽगतः । 'एष मूर्ति नेतुमागतोऽस्ति' इति भावयन्तो ग्रामजनाः शस्त्रसज्जा भूत्वा समक्षमागताः । किन्तु पूज्यस्तानवबोध्य शान्तान् कृतवान् यद् 'न वयं मूर्ति नेतुमपि तु प्रतिष्ठां कर्तुमागताः स्मः । कुत्र चाऽत्र जिनमन्दिरं करणीयं तदर्थं भूमि निरीक्षितुमागताः स्मः' इति । पश्चात् तत्र जिनभवनं निर्मितं जातम् । (३) महुवानगरम् - पूज्यस्यैषा जन्मभूरासीत् । अत्र च श्रीजीवितस्वामिनो जिनालयस्य समीप एव पूज्यस्य जन्मस्थाने श्रीनेमिनाथस्य श्रीआदिनाथस्य च जिनालयद्वयं निमितं जातम् । (४) मातरतीर्थम् - एतस्मिन् तीर्थे द्विपञ्चाशद्देवकुलिकायुतं भव्यमेकं श्रीसुमतिनाथभगवतो जिनालयो विद्यते । तत्र च देवकुलिका जीर्णा जाता आसन् । तासां जीर्णोद्धारं पूज्योपदेशेन श्रेष्ठिश्रीजमनाभाई-भगुभाईमहोदयः कारितवान् । (५) कदम्बगिरितीर्थम् - (चित्राङ्काः २४-२५-२६ द्रष्टव्याः) चित्रमयो विजयनेमिसूरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202