Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अन्तिमा चतुर्मासी वार्धक्यस्य प्रभावः पूज्यस्य शरीरेऽप्यथ दृश्यमानमासीत् । स्वास्थ्यमपि प्रतिकूलमासीत् । अतो वर्धमान(वढवाण)पुरे बोटादनगरे च प्राणप्रतिष्ठादिकृत्यं सम्पन्नं कृत्वा विश्रान्त्यर्थं पूज्यः स्वकीये वल्लभे प्राणप्रिये च तीर्थे श्रीकदम्बगिरौ समागतः । 'अत्रैव चतुर्मासी निर्वास्या' इति पूज्यस्य मनोरथो जातः । शिष्यपरिवारः श्रावकवर्गश्चाऽपि पूज्यस्याऽभिलाषं समर्थितवान् । किन्तु क्षेत्रस्पर्शनं किञ्चिदन्यदेव निर्मितमासीत् ।
अत्र महुवानगरस्य श्रावकासङ्घो नगररेष्ठिश्रीहरिलालमहोदयसहित आगतः । चतुर्मास्यर्थं च विज्ञप्तवान् । नूतनस्य जिनालयद्वयस्य निर्माणकार्य सम्पन्नप्रायमासीत्, अतः प्रतिष्ठाऽपि कर्तव्याऽस्ति - इत्यपि निवेदितवान् । पूज्यस्य निषेधे सत्यपि यदा तेऽत्याग्रहं कृतवन्तस्तदा पूज्य उक्तवान् - 'नैषा प्रतिष्ठा ममोपस्थितौ भविष्यति । केवलं भवतामत्याग्रहेणैव चतुर्मास्यर्थमहमागमिष्यामि' इति । वि.सं. २००५तमवर्षं तदा प्रवर्तमानमासीत् ।
सशिष्यपरिवारः पूज्यो महुवानगरं प्राप्तवान् । पूज्यस्याऽऽगमनेन न केवलं जैनसङ्ग्रेऽपि तु समग्रेऽपि नगरे आनन्दतरङ्गा उच्छलन्त आसन् । शनैः शनैश्च दिनानि गच्छन्ति स्म । पर्युषणपर्वदिवसा आगताः । श्रावणामावास्याया दिनमासीत् । मध्याह्नकालानन्तरं सूर्यो यदा पश्चिमदिशि गच्छन्नासीत् तदा तस्य परितो वर्तुलं रचितम् । पूज्यो यत्राऽपवरके उपविष्ट आसीत् तत एतद् वर्तुलं स्पष्टतया दृश्यमानमासीत् । ज्योतिषशास्त्रानुसारेण ह्येतद् वर्तुलं दुभिक्षस्य कस्यचिद् महापुरुषस्य वियोगस्य वा सूचकमासीत् । अनन्तरं पर्युषणपर्वणोऽन्तिमे दिने सन्ध्याकाले सर्वेऽपि श्राद्धाः प्रतिक्रमणक्रियार्थं सज्जा आसन् । सर्वैरपि स्वस्थानं गृहीतमासीत् । तदा सहसैव निर्घोषः कश्चित् श्रुतः सर्वैः । उत्थाय यदा बहिर्दृष्टवन्तस्तदा प्राङ्गणस्थितस्य वटवृक्षस्य बृहती शाखैका निनिमित्तमेव त्रुटिताऽऽसीदिति दृष्टम् । एतदपि किञ्चिदशुभं सङ्केतयति स्म ।
पुनश्च भाद्रपदामावास्यादिने रात्रौ नववादनसमये विशालमेकं तारकं गगनात् पतितम् । नेत्रतेजःप्रतिघातिनी प्रभाऽपि तदा समुद्भूता । गोलकास्त्रस्येव प्रचण्डो घोषोऽपि जातः । एतादृशो घोषः शास्त्रे निर्घातशब्देन परिचीयते । 'पृथ्वीयं कस्यचिद् महापुरुषस्य वियोगं प्राप्स्यति' इत्येष सूचयन्नासीत् ।
प्रतिदिनं स्वास्थ्यप्रातिकूल्यं वर्धमानमासीत् । पूज्यउदयसूरिमहाराजः पूज्यनन्दनसूरिमहाराजश्च छायेव सततं पूज्यस्य समीप एव निवसतः स्म । दीपावलिपर्व निकटमासीदतः श्रीनन्दनसूरिमहाराज उक्तवान् – 'पूज्य ! परश्वो दीपावलिपर्व तदनन्तरं च भवतो जन्मदिवसः!' इति । तदा पूज्य उक्तवान् - 'नाऽहं दीपावलिपर्व पश्यामि' इति । एतच्छ्रुत्वा सर्वेऽपि गद्गदिता जाताः । मध्याह्ने च नन्दनसूरिमहाराजाय कतिचन सूचनाः प्रदत्तवान् पूज्यः ।
चित्रमयो विजयनेमिसूरिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202