________________
हे ज्योतिर्मय
वासुदेव वि. पाठकः 'वागर्थः'
हे ज्योतिर्मय सर्वशिवङ्कर व्यक्तरूप हे. दिव्यदेहधर ॥
सङ्क्रान्ता तव प्रोज्चलता स्यात्, हे देशिक ! मयि दिव्यतमा स्यात् । भद्रभद्रदाता हे सुखकर, हे ज्योतिर्मय सर्वशिवकर ॥ अज्ञानान्धनिवारकोऽसि हे, सन्मार्गस्य निदर्शकोऽसि हे। तेजोमय हे तत्त्वदो भव, हे ज्योतिर्मय सर्वशिवङ्कर ॥
भवेन्न मे विपरीता बुद्धिः, सद्व्यापारे स्यान्मे शुद्धिः । वन्दे गुरुवर सत्त्वदो भव, हे ज्योतिर्मय सर्वशिवङ्कर ॥
व्यक्तरूप हे दिव्यदेहधर, हे ज्योतिर्मय सर्वशिवङ्कर ॥
हे ज्योतिर्मय
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org