Book Title: Nandanvan Kalpataru 2008 00 SrNo 20
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तीर्थाधिराजश्रीशत्रुञ्जयतीर्थाशातननिवारणम् तदा हि पादलिप्तपुरे मानसिंहठक्कुरस्य राज्यमासीत् । स च जैनद्वेषी आसीत् । कथमपि जैनाः सन्ताप्या इत्येव तस्य मतिः सततं प्रवर्तते स्म । तथैव च कर्तुं स सततं प्रयतते स्माऽपि । स हि यात्राव्याजेन शत्रुञ्जयशिखरमारोहति स्म । तत्र च सपादत्राणं धूमवर्तिकामपि च मुखे प्रक्षिप्यैव जिनालयं प्रविशति स्म । श्राद्धाः सानुनयं तं निवारयन्ति स्म किन्तु सत्तामदोन्मत्तः स तेषामनुरोधमुपेक्ष्य तथैव पुनः पुनः कुरुते स्म । 'उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये' इत्येतादृशी स्थितिरासीत् । अतो यदा च ससङ्घः पूज्यः पादलिप्तपुरमागतवान् तदा तत्रत्यं वातावरणं विक्षुब्धमासीत् । तं ठक्कुरं बोधयितुं सर्वेऽपि प्रयत्ना निष्फला एव गता आसन् ।
___ अथ श्रेष्ठिआणंदजी-कल्याणजीसंस्थायाः प्रतिनिधिजना मार्गदर्शनार्थं पूज्यस्य निश्रायां सम्मीलिताः । यावच्छक्यं कलहं विनैव विवादोऽयं समाधातव्य इति पूज्यस्याऽभिप्राय आसीत् । 'एवं सत्यपि यदि कार्यं न सिद्धयेत् तदैवाऽन्तिमोपायत्वेन न्यायालय आश्रयणीय' इत्यपि पूज्यो निर्दिष्टवान् ।
___एवं च संस्थायाः प्रतिनिधिजनाः पुनस्तं ठक्कुरं बोधयितुं प्रयत्नं कृतवन्तः, किन्तु सर्वमपि व्यर्थं जातम् । अतोऽगत्या संस्थया राजकोटनगरस्थिते न्यायालयेऽधिक्षेपः कृतः । एतेन च ठक्कुरस्य कोपाग्निरधिकं प्रज्वलितः । स च मुस्लिमजनानाहूय पर्वतोपरि इंगारशापीरस्थानकेपवरकमेकं निर्मातुं निर्दिष्टवान् । तदर्थं च सामग्रीमपि दत्तवान्, उद्घोषितवांश्च – 'अहं तत्राऽजवधं कारयिष्यामि तस्य च शोणितेन ऋषभदेवस्य प्रतिमामभिषेक्ष्यामि' इति । अनयोद्धोषणया समग्रोऽपि जैनसमाजः प्रक्षुब्धो जातः । तस्य विरोधाय सभाऽऽयोजिताऽपि । किन्तु पूज्यपाद उग्रप्रतिक्रियां निवारितवान् । चातुर्येणैवाऽत्र व्यवहर्तव्यमिति पूज्येन बोधिताः सर्वे । स्थितिर्गम्भीराऽऽसीत् । पूज्यश्च भाईचन्दनामकं श्रावकमाहूय सर्वामपि योजनां ज्ञापितवान् ।
स च पूज्यस्य निर्देशानुसारेण परितो ग्रामेषु गत्वा तत्रत्यान् पशुपालकान् सम्मेलय्याऽवबोधितवान् यद्- 'ठक्कुरोऽयमजानां वधायोद्युक्तो जातोऽस्ति । अतः सर्वैरपि सावधानैर्भवितव्यम् । अन्यथा भवतामाजीविकारूपा एतेऽजा नष्टा भविष्यन्ति' इति । सर्वेऽप्येतदङ्गीकृत्य सङ्कल्पितवन्तः - 'एतादृशं किमपि नैव भविष्यति । वयं च सावधानाः स्थास्यामः' इति । एकदा रात्रौ च ते पशुपालकाः सम्मील्य पर्वतोपरि गताः । तत्र चाऽपवरकनिर्माणार्थं स्थिता सर्वाऽपि इष्टका-सुधाचूर्ण-लौहफलकादिका सामग्री तैः खाते निक्षिप्ता ।
__ अत्र च राजकोटन्यायालये जैनसंस्थाया विजयो जातः । 'जैनानां पवित्रतीर्थस्योपरि धर्मविरुद्धं किमपि कृत्यं नैवाऽऽचरणीय'मित्यादिष्टवान् न्यायालयः । अनेन पराजयेन ठक्कुरस्य गर्वोऽपि गलितः । एतदासीत् पूज्यस्य कार्यकौशलम् ।
चित्रमयो विजयनेमिसूरिः १११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202