SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ तीर्थाधिराजश्रीशत्रुञ्जयतीर्थाशातननिवारणम् तदा हि पादलिप्तपुरे मानसिंहठक्कुरस्य राज्यमासीत् । स च जैनद्वेषी आसीत् । कथमपि जैनाः सन्ताप्या इत्येव तस्य मतिः सततं प्रवर्तते स्म । तथैव च कर्तुं स सततं प्रयतते स्माऽपि । स हि यात्राव्याजेन शत्रुञ्जयशिखरमारोहति स्म । तत्र च सपादत्राणं धूमवर्तिकामपि च मुखे प्रक्षिप्यैव जिनालयं प्रविशति स्म । श्राद्धाः सानुनयं तं निवारयन्ति स्म किन्तु सत्तामदोन्मत्तः स तेषामनुरोधमुपेक्ष्य तथैव पुनः पुनः कुरुते स्म । 'उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये' इत्येतादृशी स्थितिरासीत् । अतो यदा च ससङ्घः पूज्यः पादलिप्तपुरमागतवान् तदा तत्रत्यं वातावरणं विक्षुब्धमासीत् । तं ठक्कुरं बोधयितुं सर्वेऽपि प्रयत्ना निष्फला एव गता आसन् । ___ अथ श्रेष्ठिआणंदजी-कल्याणजीसंस्थायाः प्रतिनिधिजना मार्गदर्शनार्थं पूज्यस्य निश्रायां सम्मीलिताः । यावच्छक्यं कलहं विनैव विवादोऽयं समाधातव्य इति पूज्यस्याऽभिप्राय आसीत् । 'एवं सत्यपि यदि कार्यं न सिद्धयेत् तदैवाऽन्तिमोपायत्वेन न्यायालय आश्रयणीय' इत्यपि पूज्यो निर्दिष्टवान् । ___एवं च संस्थायाः प्रतिनिधिजनाः पुनस्तं ठक्कुरं बोधयितुं प्रयत्नं कृतवन्तः, किन्तु सर्वमपि व्यर्थं जातम् । अतोऽगत्या संस्थया राजकोटनगरस्थिते न्यायालयेऽधिक्षेपः कृतः । एतेन च ठक्कुरस्य कोपाग्निरधिकं प्रज्वलितः । स च मुस्लिमजनानाहूय पर्वतोपरि इंगारशापीरस्थानकेपवरकमेकं निर्मातुं निर्दिष्टवान् । तदर्थं च सामग्रीमपि दत्तवान्, उद्घोषितवांश्च – 'अहं तत्राऽजवधं कारयिष्यामि तस्य च शोणितेन ऋषभदेवस्य प्रतिमामभिषेक्ष्यामि' इति । अनयोद्धोषणया समग्रोऽपि जैनसमाजः प्रक्षुब्धो जातः । तस्य विरोधाय सभाऽऽयोजिताऽपि । किन्तु पूज्यपाद उग्रप्रतिक्रियां निवारितवान् । चातुर्येणैवाऽत्र व्यवहर्तव्यमिति पूज्येन बोधिताः सर्वे । स्थितिर्गम्भीराऽऽसीत् । पूज्यश्च भाईचन्दनामकं श्रावकमाहूय सर्वामपि योजनां ज्ञापितवान् । स च पूज्यस्य निर्देशानुसारेण परितो ग्रामेषु गत्वा तत्रत्यान् पशुपालकान् सम्मेलय्याऽवबोधितवान् यद्- 'ठक्कुरोऽयमजानां वधायोद्युक्तो जातोऽस्ति । अतः सर्वैरपि सावधानैर्भवितव्यम् । अन्यथा भवतामाजीविकारूपा एतेऽजा नष्टा भविष्यन्ति' इति । सर्वेऽप्येतदङ्गीकृत्य सङ्कल्पितवन्तः - 'एतादृशं किमपि नैव भविष्यति । वयं च सावधानाः स्थास्यामः' इति । एकदा रात्रौ च ते पशुपालकाः सम्मील्य पर्वतोपरि गताः । तत्र चाऽपवरकनिर्माणार्थं स्थिता सर्वाऽपि इष्टका-सुधाचूर्ण-लौहफलकादिका सामग्री तैः खाते निक्षिप्ता । __ अत्र च राजकोटन्यायालये जैनसंस्थाया विजयो जातः । 'जैनानां पवित्रतीर्थस्योपरि धर्मविरुद्धं किमपि कृत्यं नैवाऽऽचरणीय'मित्यादिष्टवान् न्यायालयः । अनेन पराजयेन ठक्कुरस्य गर्वोऽपि गलितः । एतदासीत् पूज्यस्य कार्यकौशलम् । चित्रमयो विजयनेमिसूरिः १११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy