________________
सप्तवादने ससमाधि खलु साधितो गुरुभिर्मृत्युमहो भव्यो रम्यश्च रे हित्वौदारिकपुद्गलसंयोगं तदा गुरुभिर्दिव्यगतिः प्राप्ता प्रवरा च रे.... १७ ... गुरु० दीवालीमातुर्जातास्ते यत्र नु । तत्र विदेहा दीपावलिदिवसे हि रे प्रोद्भूता यन्मूर्तिः कार्तिकप्रतिपदि तद्दिवसे पञ्चत्वं प्राप्ता सा हि रे
૨૮ शिष्य-सङ्ग-तपगच्छादि सकलं तदा गुरुविरहे निथिं सञ्जातं ह्यरे कर्म-काल-प्रकृतीनामेष क्रमो ननु सर्वैः स्वीकर्तव्यो निरुपायं हरे,
s देहहानभूमौ रचितं गुरुमन्दिरं अग्निदाहभुवि शोभते सच्चैत्यं च रे प्रममहोदयपूर्णपरमगुरवो मम शीलेन्दुर्वदति शरणं नित्यं च रे
४४ | शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org