Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः।
नास्तीत्यपक्ष्यमित्याचक्षते ॥ २९ ॥
(चारि० ) वेणीति-भो सुभग मेध ! सिन्धुर्निर्विन्ध्या येन विधिना विधानेन काश्य कृशत्वं त्यजति मुञ्चति स विधिस्त्वयैव भवतैव उपपाद्यः करणीयः । किं कुर्वती । ते तव विरहावस्थया विश्लेषदशया सौभाग्यं सुभगत्वं व्यञ्जयन्ती प्रकटयन्ती। कीदृशस्य ते। तां निर्विन्ध्यां अतीतस्यातिक्रान्तस्य । सिन्धुः कीदृशी वेणीभूतं प्रतनु अल्पतरं सलिलं पानीय यस्याः सा पुनः कीदृशी । जीर्णपणे: पक्कपलाजैः पाण्डुः पीता छाया आतपाभावो यस्यां सा। किंभूतैः । तटरहतरुभ्रंशिभिः फलोत्पन्नपादपपतितैः। अन्यापि विरहिणी वेणीबन्धसहिता भवति । अपरं पीतच्छविः स्यात् । कृशशरीरा च भवति । एतैर्लक्षणैः पत्युः सौभाग्यं च व्यञ्जयति । विधिर्ना नियते काले विधाने परमेष्टिनीति मेदि० । तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृश इति मे० ॥२९॥
(भाव. ) किञ्च हे मेघ ! सा निर्विन्ध्या तव विरहेण कृशाङ्गी तटतरुगलितजीर्णपणैः पाण्डुकान्तिः तय सौभाग्यं व्यञ्जयति । यथा सा कृशतां त्यजेत् तथा त्वया यतनीयम् ।। २९ ॥ प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा.
पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभृते सुचरितफले स्वर्गिणां गां गताना
शेषः पुण्यै हतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३० ॥ (सञ्जी० ) प्राप्येति ॥ विन्दतीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदाः कोविदाः ॥ ओकारलुप्ने पृषोदरादित्वात्साधुः ॥ उदयनस्य वत्सराजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्धास्ते सन्ति येषु तानवन्तीस्तजामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां "सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः" इत्युक्तां श्रीविशालां संपत्तिमतीम् ॥ "शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिख दृश्यते” इति शाश्वतः । विशालां पुरीमुजयिनीमनुसर व्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफले स्व. गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः। गां भूमि गतानाम् ॥ "गौरिला कुम्भिनी क्षमा" इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः। स्वर्गिणां स्वर्गवतां जनानां शेपे क्तशिष्टैः पुण्यैः सुकृतैर्हतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यभावादिति भावः । कान्तिरस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्य. त् ॥ “एके मुख्यान्यकेवलाः" इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा !! एतेनातिक्रान्तसकलभूलोकनगरसौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥ ३० ॥
(चारि०) प्राप्येति-भो मेघ ! अवन्तीन् देशान् प्राप्य गत्वा पूर्वोद्दिष्टां प्रथमनिवेदितां विशालामुज्जयिनी पुरीं अनुसर अनुयाहि । कीदृशों श्रिया लक्ष्म्या विशाला पृथुलां परिपूर्णा कीदृशान् अवन्तीन् । उदयनस्य उदयनाचार्यस्य कथया कोविदाः पण्डिताः ये ग्रामाः ग्रामवासिनो जनास्तैर्वृद्धा वृद्धि गतास्तान् । उत्प्रेक्ष्यते। दिवः स्वर्गस्य कान्तिमत् सश्रीक एक खण्डसिव शकलमिव । पृथिव्यां कुतः समागतमित्याह । कीदृशं स्वर्गिणां स्वर्गप्रासानां शेषैः अवशिष्टः पुण्यैः सुकृतैर्हतमानीतं कीदृशानां सुचरितफले पुण्यफले स्वल्पीभूते क्षीणे सति गां गतानां पृथ्वीप्राप्तानां। विशाला विन्द्रवारुण्यामुज्जयिन्यांतु योषितीति मे० ॥३०॥
(भाव० ) अथ हे मेघ ! उदयनराजकथाकथनपटुग्रामवृद्धयुतानवन्तीदेशान् प्राप्य समृ. द्धिमती विशालानगरी गच्छ । या विशाला नगरी स्वर्गस्यैवैकं खण्डमस्ति ॥ ३० ॥
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96