Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत - उत्तरमेघः । ८३ यिषु याचकेषु ईप्सितार्थक्रियैव प्रत्युक्त ं प्रत्युत्तरम् । “ कच्चिदिष्टप्रियप्रश्न" इत्यभिधानचिन्तामणिः ॥ ५१ ॥ ( भाव० ) हे मेघ ! इदं मे बन्धुकार्यं त्वया स्वीकृतं कञ्चित् त्वं याचितः सन् निःश srisप चातकेभ्यो जलददासि, इत्थे ते तूष्णींभावादहं ते स्वीकृति कल्पयामि । सतामीप्सितार्थक्रियैव प्रत्युक्तं भवति ॥ ५१ ॥ 1 संप्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेधं विसृजति -- एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनों में सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्धया । इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री र्माभूदेव क्षणपपि च ते विद्युता विप्रयोगः ॥ ५२ ॥ (सभी०) एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ "हृनगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ॥ "विधुरं तु प्रविश्लेषे” इत्यमरः ॥ मयि विषयेऽनुकोशबुद्धया करुणा बुद्ध्या वा अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति "संदेशं मे हर " इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य मे ममैतत्सन्देशहरणरूपं प्रियं कृत्वा सम्पाद्य प्रावृषा वर्षाभिः “स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा" इत्यमरः ॥ संभृतश्रीरुपचितशोभः सन् । इष्टास्वाभिलषितान्देशान्विचर। यथेष्टदेशेषु विहरेत्यर्थः ॥ देशकालाध्वगन्तव्याः कर्मसंज्ञा कर्मणाम्” इति वचनात्कर्मत्वम् ॥ एवं मद्वत्क्षणमपि स्वल्पकालमपि तव विद्युता । कलत्रेणेति शेषः । विप्रयोगो विरहो मा भून्मास्तु । माडीत्याशिषि लुङ् ॥ " अन्ते काव्यस्य नित्यत्वाकुर्यादा शिषमुत्तमाम् ॥ सर्वत्र व्याप्यते विद्वेनायकेच्छानुरूपिणीम् ॥” इति सारस्वतालंकारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसंधेयम् ॥ ५२ ॥ इति श्रीमहामहोपाध्याय मल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्री कालीदासविरचिते मेघदूतकाव्ये उत्तरमेघः ः समाप्तः । ( भाव० ) हे मेघ ! अनुचितप्रार्थनां कुर्वतोऽपीमां मेsभ्यर्थनां सदयं सम्पूर्ण वर्षापचिशोभः सन् स्वेदेशेषु विहर। ममेव तवापि विद्युत्कलत्रवियोगो मास्तु ॥ ५२ ॥ मेघदूते विरचिता सेयं भावप्रबोधिनी । छात्राणामुपकाराय तेन तुष्यन्तु ते यतः ॥ १ ॥ श्रीगङ्गाधरसद्गुरुप्रतिफलत्सारस्वतश्रीजुषः श्रीरामा विनिषेवणात सुमतेः सन्तीर्ण शास्त्राम्बुचेः ॥ श्रीमद्वैरवनायकात्मजनुषः सद्धर्मलक्ष्मीजुषः श्रीनारायणशर्मणः कृतिरियं विद्वन्मुदे जायताम् ॥ २ ॥ इति श्रीमत् खिस्ते कुलजलधि कौस्तुभश्रीमद्भर वनाय कतनूज साहित्याचार्य श्रीनारायणशास्त्रिखिस्ते विरचिता मेघदूतभावप्रबोधिनी समाप्ता । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 92 93 94 95 96