________________
४३८
श्रीमहावीरचरित्रम् नूणं मूढो लोओ तम्मइ पुत्तस्स जो निमित्तंमि न मुणइ एवंविहदोससाहणे पयडसत्तुत्तं ।।३।।
अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति ।
इहलोयप्पडिणीओ परलोयसुहो कहं होज्जा? ||४|| नीसेसरज्जसारं एयं जयकुंजरं हणंतेण । कह मह सावेक्खत्तं पुत्तेण पयासियं भणसु? ||५||
ता जह पुव्वं एक्केण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेण्डिं, निस्सारह वेरियं एयं ।।६।।
नूनं मूढः लोकः ताम्यति पुत्रस्य यः निमित्तम् । न जानाति एवंविधदोषसाधने प्रकटशत्रुत्वम् ।।३।।
अज्ञानविलसितम् इदं गतिम् अपुत्रस्य यद् निवारयन्ति ।
इहलोकप्रत्यनीकः परलोकसुखः कथं भवेत् ।।४।। निःशेषराज्यसारम् एवं जयकुञ्जरं घ्नता। कथं मम सापेक्षत्वं पुत्रेण प्रकाशितं भण? ।।५।।
तस्माद् यथा पूर्वम् एकेन रक्षितं क्षोणीवलयम् अखण्डम् । रक्षिस्यामि तथा इदानीं, निस्सारयत वैरिकम् एनम् ।।६।।
અહો! લોકો મૂઢ છે કે પુત્રને માટે વિષાદ પામે છે, પરંતુ આવા પ્રકારના દોષ આચરતાં તે સ્પષ્ટ શત્રુરૂપ पने छ, ते 10-15 25 नथी. (3)
qणी 'अपुत्रस्य गतिर्नास्ति' सेट अपुत्रीयानी तिनं ४ निवा२५॥ ४२. छ, त तो १५ शान-येष्टा ४ છે. જે આ લોકમાં જ શત્રુરૂપ નીવડે છે, તે પરલોક નિમિત્તે સુખરૂપ કેમ થઈ શકે? (૪)
સમસ્ત રાજ્યના સારરૂપ જયકુંજરને હણતાં એ પુત્રે મારી દરકાર શી રાખી? તે તો કહો. (૫)
માટે પૂર્વે જેમ મેં એકલાએ પૃથ્વીનું અખંડ રક્ષણ કર્યું, તેમ હવે પણ હું પોતે જ રક્ષણ કરીશ; પરંતુ એ વૈરીને डीढी भू., (७)